________________
१६०
सम्पचारिः दामणिः अनुमतिविरत ( दशम प्रतिमा ) का लक्षण ध्यापारगृह निर्माण प्रभृतो नानुमोदनम् ।
कुस्ते यः स विज्ञेयोऽनुमतेविरतोगृही ।। १०९।। अर्थ--जो व्यापार तथा गृह निर्माण आदिमें अनुमोदना नहीं करता है उसे अनुमतिविरत श्रावक जानना चाहिये ॥ १०६ ।।
____उद्दिष्टयाग ( ग्यारहवीं प्रतिमा ) का स्वरूप उद्दिष्ट चान्नानादि को न गृह्णाप्ति जातुचित् । जय उद्दिष्ट सन्त्यागी स एकादश उत्तमः ॥ ११०॥ उद्दिष्टस्याग मेवस्य हो भदौ च निरूपिता। ऐलक: क्षुल्लकश्चेति प्रसिद्धो चरणागमे ।। १११॥ कोपीममात्रकं धते लिङ्गावरणमेलकः । क्षल्लकस्तु समादत्ततिरिषतं खण्डवस्त्रकम ।। ११२ ।। ऐलकः पाणिभोज्यस्ति क्षक्षकः पात्रभोजिकः । उपविश्यव भुजाते क्षुल्लको झेलकस्तथा ॥ ११३॥ ऐलक: कुरुते लुन्छ केशानां च यथाविधि। क्षुल्लकोऽपनयेत् केशान् कर्तर्यापि करेण या ।। ११४॥ केकि पिच्छे च गल्लीतो जीवानां रक्षणाय तौ । शोचनाधानिवत्यर्थमानवाते कमण्डलुम ।। ११५॥ आर्या धत्ते सितां शाटी षोडशहस्तसंमिताम् । क्षुल्लिका च समादत्ते धवलं तूत्तरच्छदम् ॥ ११६ ।। ऐलकवत् परिशंय आसां चर्यादिसंविधिः । आयिकास्तूपचारेण महावतयुता मताः ।। ११७॥ क्षुल्लिकाः श्राविका एव वर्तन्ते नात्र संशयः । यः कृतं सफल जन्म निर्दोषाचार धारणात् ॥ ११८ ।। धन्यास्ते धन्य भागास्ते शुकमायभवार्णवाः। मुनीना महतां वृत्तं रक्षितुं शक्नुवन्ति नो ॥११९॥ तेषां कृते प्रयासोऽयं श्रावकाचार वर्णने ।
जैनधर्मों यतः सर्वजीवानां हित कारकः ।। १२०॥ अर्थ--जो अपने उद्देश्य से बनाये गये अन्न पानोको कभी ग्रहण नहीं करता वह उद्दिष्ट त्यामी एकादश प्रतिमाधारी उत्तम श्रावक माना गया है। उदिदष्ट त्याग प्रतिमाके दो भेद कहे गये हैं--एलक और क्षुल्लक । ये दोनों भेद चरणानुयोग में प्रसिद्ध है । ऐलक कोपोन
HPANAAM