Book Title: Samyak Charitra Chintaman
Author(s): Pannalal Jain
Publisher: Veer Seva Mandir Trust

View full book text
Previous | Next

Page 222
________________ दृष्ट्वा रज्यन्ति देवगरनुवादेन देवशास्त्र गुरूणां यो देवायुर्वर्जयित्वा चे देशव्रतेन संयुक्ता देवप्रभावेण देवावृत्तयुता ज्ञेया पचानुक्रमणिका १०१।१९८ ८, ४७११२८ १२, ६५ । १५७ १३, २१ । १६४ १३,४० १६८ १३, ३८ । १६७ चारित्र सम्प्राप्य १२,३४ । १४६ १३२ । १६२ देशव्रतयुताः केचिन् १३, ३६ ॥ १६७ देहसंसारनिविष्णः देहरागेण संयुक्ता देहस्याशुचितां नित्यं देहभान्यक्कृतपद्मदेवसिकादिभेदेन १२, ४ । १४४ ८५८ । १०३ ८, ६१ । ११३ ६, ३० । ७० दोलेव भारती यस्य प्रभूतयो जीवा ६, ६६ । ७५ ४, २६ । ४७ ३, ३६ । ३२ द्यूतं मा च मद्यं च १२, ६६ । १५७ द्रव्यं क्षेत्रं च कालं च ११२७ । १४१ द्वादश संपन्न १२, १०१।१८ द्वादशेोऽनुप्रेक्षाग्यो ८, ७७ । ११५ द्वितीयादिपृथिव्यां च द्वितीयोपशमं शमं द्विविधा गदिता लोके द्विषन्ति मानवास्तेऽत्र ८, १०३ | ११८ ६. ४ । १२३ द्विहृषीकात्समारम्य६, ११ । १२४ ६,२४ । १२७ ३, ४० १ ३२ 태 धनधान्यादिवस्तूनां १२, १३ । १४५ धनुर्बाणा दिहिखोप १२, २१ । १४६ धन्यास्ते मुनयो लोके ५, १३ । ५५ धन्यास्ते धन्यभागा- १२ ११६ । १३० धर्महीना न शोभन्ते ८, ११० १२१ धर्मेण परिणीतायाः १२, १२ । १४५ धर्मोपदेशनामा रा ७ ६८ । १०५ ૧ ५ ६ । ५४ १,१।१ ध्यायन् पञ्चनमस्कार ११, ४० | १४२ ध्यान भित्वा मय धावमाना गया गतें ध्यानानले येन हुताः ध्यायं ध्यायं जिन धूतसामायिक च्छेदो मे ११२२ २, ५४ । २५ १,७०।११ Ħ न केनापि कृतो लोको ८ ६५११८ ४४ । ११२ न गुणस्थानरूपोऽहं न दृश्यन्ते महीभागे न दृश्यते बली रामो ܕܗ ८,६१०७ ८,५।१०७ ४, ६ । ४५ ६ २७ । ६६ २, ६६ । ४० ४३ ६३ । ५२ ३, ७६, ३७ न मन्दं नातिशीघ्र प न वन्देत मुनिः क्वापि नरकेषु निगोदेषु न निषिद्धं मुनीन्द्राणां नरी सुरी तिरश्ची च न रसोऽहं न पुण्याचो ८, ४५ । ११२ न मे कश्चिद् भवे नाहं १,२१ । ४ न सन्ति के बनास्माकं १० ८ । १३३ नस्यादत्र गुणश्रेणी १३, ३२ १६६ न हि शास्त्रस्य विज्ञस्य ७ ५१ । ४ नाहं नोकरूपोऽस्मि ८, ४३ । ११२ नाहं क्लीवो ने भामा १०, ११३२ नारके कियती बाघा ११, ३४ । १४२ नादरोऽगालितं नीरुं १२, ६६ । १५७ निःशङ्खत्वादिकं प्रोक्त निहत्य कर्माष्टकशत्रुनिगोदाद ये विनिर्गत्य ७, १२ । ८६ १,२ ॥ १ ३, ३१ । ३० ३, २६ । ३० --- 7426 1134 नित्येल र विभेदेन नित्यं न विद्यते किचिद् ८ ३ १०७ निन्दायां स्वते यस्य निदानं चेति विज्ञेया १२,७३१५४ नियमेन स्वयं यान्ति १३,४३१६८ नित्यतां सन् १०४ । ४०

Loading...

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234