Book Title: Samvedasya Mantra Bramhnam
Author(s): Satyabrata Samasrami
Publisher: Calcutta

View full book text
Previous | Next

Page 5
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मन्त्र-ब्राह्मणम्। ॥अथ प्रथमः प्रपाठक:श्री प्रथम-खण्डः । ओ। देव सवितः प्रसुव यज्ञं प्रसुव यज्ञपति मगाय । दिव्यो गन्धर्वः केतपः केतन्नः पुनातु वाचस्पतिर्वाचन्नः खदतु ॥१॥ काम वेद ते नाम मदो नामासि समानया हे 'देव' द्योतमान ! 'सवितः' ! जगत्-प्रसवितः ! त्वम् ‘यनं' इदं कम ‘प्रसुव' अनुजानीहि ; 'भगाय' कर्म-फलभाजनाय 'यज्ञपति' यजमानं माम "प्रसुव' अनुजानीहि, अनुष्ठित-कम्म-फल-भाजं मां कुरुतेति यावत्। किञ्च, 'दिव्यः' হে দ্যোতমান জগৎপ্রসবিতা দেবতা! তুমি এই কৰ্ম্ম অবগত হও এবং এই কর্মের ফলভাগী করণার্থ আমাকে १ -- परमधि-प्रजापति षिः । यजुः । सविता देवता। यावन्न भवति सष्यन्तरीपन्यासः, नादर्दष एक ऋषिरित्य व सर्वव। विनियोगस्त यविकारतचनानमागद वगन्न व्यः । मा.श्री. कैलाननागर सरि जान मंदिर श्री महावीर जैन आराधना केन्द्र, कोवा पा. क. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 145