Book Title: Samta Mahodadhi Mahakavyam
Author(s): Ratnabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
३४१
_ समतामहोदधिः महाकाव्यम्
तदा जातश्चमत्कारो,
मृतदेहस्य लोचने । क्षणमुद्घटितेऽकस्मात्,
स्मितं च तन्मुखेऽभवत् ।।६१।।
द्रष्टुं सर्वे जना एन
__महंपूर्विकयाऽऽगताः । श्रीपद्मानामचिन्त्येन
प्रभावेणातिविस्मिताः ॥२॥
जनाः सप्तसहस्राणि,
तदीयं विधिमन्तिमम् । अपश्यन्नाईनेत्राभ्यां,
ततः प्रतिगताश्च ते ।।३।।
आध्यात्मिको गतोऽस्तं तु,
दीप्तिमत्तारको महान् । गृहीतं विधिना जैन
शासनस्य च हीरकम् ।।६४।।
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/ddb3c45ebc8f38dc0f269d356603b175d79e326fc32267453bc889423006dce7.jpg)
Page Navigation
1 ... 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396