Book Title: Samb Pradyumna Charitram
Author(s): Ravisagar Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 8
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रद्युम्न शौर्यपुरमवासयत ॥ ३५ ॥ सुता अंधकवृषण्याद्या । बवुः शौरिनुभृतः ॥ जोजवृष्ण्यादयः पुत्राः ।। | सुवीरस्यापि चाजवन् ॥ ३६ ॥ भोजकवृष्णये दत्वा । स्वराज्यं मथुरापुरः ।। सौवीरपत्तनं न्यस्य । सिंधावस्थात्सुवीरराट् ॥ ३१ ॥ अंधकवृष्णिमात्मीये । राज्ये संस्थाप्य शौरिराट् । प्रतिष्टितयतेः पा. धै । प्रव्रज्य दिवमाप्तवान् ॥ ३८ ॥ पालयतः सतो राज्यं । भोजवृष्णेश्च माथुरं ॥ नग्रसेनानिधानोऽग्र-स्थामधामसुतोऽजनि ॥ ३५ ॥ सुभद्राकुदिजा एतें-धकवृष्णेर्दशानवन् ।। समुविज यः पूर्वो । ह्यनिद्रविजयांचितः ॥ ४० ॥ अदोत्यशात्रवोऽदोन्यः । स्तिमितः स्तिमिताशयः ॥ सा. गरश्वाकरः कांते-हिमवान् हिमकांतिरुक् ॥ ४१ ॥ अचलोऽचलधीर्दीनो-घरणो धरणो शुवि ।। चंद्रवक्रोऽनिचंद्राह्वो । वसुदेवोंगदेवभः ॥ ४॥ दशापि सुदशा श्रासन् । दशार्दा इति नामतः ॥ स्फुरत्पराक्रमाक्रांत-दोर्दैडाश्चंडताहताः ॥ ४३॥ यनुजे प्रथिते तेषां । कुंतीमाद्यौ बनवतुः ।। तातः कुंती ददौ पांडो-दमघोषस्य मद्रिकां ॥ ४ ॥ समुद्रविजये शौर्य-पुरराज्यं निधाय च ॥ प्रव्रज्य सुव्रतान्यणे-धकवृष्णिरयादिवं ॥ ४५ ॥ भोजवृष्णिरपि स्वीय-राज्यं न्यस्योग्रसेनके ॥मथुरायामदाद्दीदा-मतुडोत्सवपूर्वकं ॥ ४६॥ प्रजां पालयतः पुत्र-पुत्रीवन्मथुरापुरि ॥ जग्रसेनम For Private and Personal Use Only

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 291