Book Title: Samb Pradyumna Charitram
Author(s): Ravisagar Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न तीर्थाधिनाथजीवस्य । च्यवनं स्वर्गलोकतः ॥ सुखायते समस्तानां । भृशं यत्र शरीरिणां ॥ ४॥ र नबिन्नजन्ममृत्यूनां । प्रतानां स्वयंचवां ॥ नव्यैः संपूरितं द्रव्य-जन्मना पितृमंदिरं ॥ ४ ॥ सर्व
सावद्ययोगानां । त्यागानेहसि तीर्थ पैः ॥ दारियं चेदितं नृणां । यिष्टऽव्यदानतः ॥ ५ ॥ झा. नावरणादिचतुः-कर्मणां दयन्निवात ॥ विलसत्केवलज्ञान-समुत्पत्तिरजायत ॥ ६ ॥ जातेऽपि जिननिर्वाणे । तेषां गणधरादिन्निः ॥ रदितः सौकृतः पट्टः । शिष्या गुवनुगा यतः ॥ ७॥ एवं कल्याणकर्जे नैः । पंचभिः सुखसंचयैः ॥ कल्याणानि प्रवर्धते । यत्र देशे विशेषतः ॥ ७॥ यत्र तीर्थाधिराजानां । विहारेण वरीयसा ॥ सप्तेत्युपऽवा ध्वस्ता । सुषमारकवत्सुखं ॥ ए ॥ बहुधान्य समुत्पत्त्या । उभिदानववार्तया ॥ नत्तमे कुप्रवृत्त्येव । न प्रामारि कदाचन ॥ १० ॥ तत्र पावित्र्यसंयुक्ते । मगधे विबुधेहिते ॥ देशे सुरसुखावेशे । पुरं राजगृहं बृहत् ॥ ११ ॥ अष्टन्निः कुलकं ॥ गतो बृहद्रथस्तत्र । क्रमात्तत्संततावनि । राजा जटाऽथो जातो । दीप्रतापप्रतापभृत ॥ १२ ॥ तत्सु. तोऽनुज्जरासंधः । सत्यसंधः स्वगाषणे ॥ चारतीयविखंडेशः । प्रतिविष्णुरनुष्णरुक ॥ १३ ॥ विद्या धरतत्कांताब्य-वैताब्यशैलसन्निधौ ॥ पुरं सिंहपुरं चारु-लीलावलिविलासकं ॥ १४ ॥ श्रीपति- |
For Private and Personal Use Only

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 291