Book Title: Samb Pradyumna Charitram
Author(s): Ravisagar Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न ददाति च ॥ लाति पित्रोरुपालंजान । रममाणः स सर्वदा ॥ २७ ॥ बाल्यावस्थाप्रसंगेन । याहग्मा
लैर्वितीर्यते ॥ पितृभ्यां तादृशं शोभा-दिकमासाद्यते यतः ॥ ५५ ॥ सुभद्रो वसुदेवस्य । तत नदिममानसः । दशवर्षधरं कसं । सेवाकृत्याय दत्तवान् ॥ ६० ।। सेवकेन्योऽपि सर्वेन्यो । विशे. पावर्जनादिना ॥ स ततः प्रीणयामास । वसुदेवस्य मानसं ॥ ६१ ॥ कंसेन सहितोऽप्येष । वसु. देवो महोदयात् ॥ नित्यराताश्रितश्चंऽ । श्व प्रीतिधरौ बभौ ॥ ६ ॥ घासीत्कंसानुजा राजीमती राजीमतीद्युतिः ॥ नेमिना नवजन्मालि-स्नेहपालनहृत्सती ॥ ६३ ।। नग्रसेनो द्विधाप्यत्र । राजीमतीलसपिता ॥ प्रजां मोदयते न्यायै-मथुराराज्यपालनात् ।। ६४ ॥ दशस्वपि दशार्टषु । मुख्यो ज्येष्टः सहोदरः ॥ राज्यं शौर्यपुरे पाति । समुद्रविजयो नृपः ॥ ६५ ॥ तस्य राज्ञी महापा झी । रिसेवकसेविता ॥ सुमुखी विदुषीमुख्या । प्रियास्ति नामतः शिवा ।। ६६ ।। सततं धनदा. नेन । दुःखविध्वंसनेन च ।। नीतिशिदाविधानेन । प्रजाः पाति पितेव सः ।। ६७ ॥ सूर्यातीतप्र. तापेन । जुवनव्यापिना भृशं ॥ अदोन्यरिपुविदोन-कारिणा स्थैर्यधारिणा ॥ ६॥ ॥ श्रासमुद्रां| तमुत-राजविजयधारिणा ॥ समुऽविजयेत्याख्या । सत्या तेन विनिर्मिता ॥ ६॥ ॥ महानेमि
For Private and Personal Use Only

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 291