Book Title: Samb Pradyumna Charitram
Author(s): Ravisagar Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 9
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदान हीशस्य । पट्टराइयस्ति धारिणी ॥ ४ ॥ एकदामंत्रितस्यापि । मासदपणपारणे ॥ तापसस्य दा । चमि माना । यत्कारितं न पारणं ॥ ४ ॥ उग्रसेनदयायाहं । यांसमिति तभृशं ॥ निदानीकृत्य तङीवो । धारिणीकुदिमागमत ॥ भए । पत्युर्वदःस्थलस्थं च । मांसमझीति दोहदः ॥ प्रारज्य तदिनात्तस्या । मानसे समजायत ॥ ५० ॥ पूर्णीचतेषु मासेषु । सासून वैरिणं सुतं ॥ दास्याक्षेपयदुत्पात-जयतः कांस्यसंपुटे ॥ ११ ॥ मातुः पितुश्च नामांकां । मुद्रिकां पत्रिकांकितां । क्षिप्त्वा रत्नानि चेयं तं । यमुनांबुन्यवाहयत् ॥ ५५ ॥ जातो मृतः सुतः दोणी-धवायेति शशंस सा ।। पेटा सा वायुना नीय-माना शौर्यपुरं ययौ ।। ५३ ।। रसवणिक्सुनाख्यो । देहशौचार्थमीयिवान् ॥ तां पेटां वीदय कालिंद्या । थाकर्षज्जलतो बहिः ।। ५४ ॥ तस्यामुद्घाटितायां स । सपत्ररत्नमु. दिकं ॥ तेजसेव शिशुं सूरं । दृष्ट्वा बालममोदत ।। ११ ॥ समंजूषान्वितं बालं । समादाय निके. तने ॥ खकांतायै सुतत्वेन । पालनार्थ वणिग्ददौ ॥ १६ ॥ गृहीतः कांस्यपेटातः । कंस श्याह्वयः सुतः ॥ यथार्थो दंपतीन्यां तु । तान्यां प्रादुष्कृतस्तदा ॥ १६ ॥ प्रत्यहं वयसा तत्वा। प्रकृत्या कल । हेन च ॥ वर्धमानः प्रसिहोऽनु-स्वकी यैरेव लदाणैः ॥ २७ ॥ यष्टिमुष्टिपटुर्गाली-लिकेऽसौ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 291