Book Title: Samb Pradyumna Charitram Author(s): Ravisagar Gani Publisher: Shravak Hiralal Hansraj View full book textPage 6
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir प्रद्युम्न कारणं ॥ स्वोचितानि व्रतान्यंगी-कृत्यावपुर्णहं जनाः ॥ १४ ॥ जंबूस्वाम्यथ संजात-श्रको मुदि. तमानसः ॥ सुधर्मस्वामिनं सम्य-चतुर्टानं व्यजिङ्गपत ॥ १५ ॥ श्रीअंतकृदशांगस्य । चतुर्थे वर्ग यादरात ॥ प्राप्ता नगवन केऽर्थाः । श्रीवीरेण सविस्तराः ॥ १६ ॥ अमृशतोऽर्हतः पाद| सरोरुहमहर्निशं ॥ ममार्थाश्च समायाता-नायुष्मन् ब्रुवतः शृणु ।। १७ ॥ तद्यथा-जालि १ म. यालि २ नवयालि ३ । पुरिससेणे व वारिसेणे य ५॥ पज्जुन्न ६ संव ७ अनिरुक | स. वनेमी व ए दढनेमी १० ॥ १७ ॥ पन्नासं पन्नासं । ज्जा नव अ बारसंगधरा ॥ सोलसं प. स्थिाया । सिधा सित्तुंजए दसवि ।। १५ ।। शब्दादिशास्त्रवोधारो । योछारो रणकर्मणि ॥ बली. यांसो बनवांसो । दशते सिधिगामिनः ॥ २० ॥ कंबुकंठः पुनर्जबू-स्वामी नृमीशवंदितः ॥ अप्रादीदीणकर्मैक-मर्मा शर्मनिबंधनं ॥ २० ॥ श्रीमउ@जय तीर्थे । सर्वतीर्थवि नूषणे । दशस्वे. तेषु निर्वाणं । प्रद्युम्नः कथमाप्तवान् ।। २१ ॥ नगरी का गरीयासी-सुखान्यस्य च विव्रतः ॥ का माता च पिता को वा । को बंधुर्हृदयंगमः ॥ ॥ इत्यन्यूनमपि स्वामिन । स्वरूपं पंकवर्जितं ॥ | सोत्साहं श्रोतुमीहेऽहं । युष्मददनवारिजात् ॥ २३ ॥ श्रीसुधर्मा सुधर्माण-मध्वानं प्रदधत्ततः ॥ For Private and Personal Use OnlyPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 291