Book Title: Samb Pradyumna Charitram Author(s): Ravisagar Gani Publisher: Shravak Hiralal Hansraj View full book textPage 5
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org प्रश्न च समीरता-मतति वीरजिनस्य सुधीरता ॥ ५ ॥ इति जतिसुधनानां पंचतीर्थी जिनानां । प्रमु. दितवनानां नम्रदेवांगनानां ॥ प्रणतसमजनेंद्राश्चोग्रबुध्यै जिनेंद्रा। घनतमसि दिनेडा द्रव्यदाने धनेंडाः ॥ ६॥ मतिमहिम विधाना नारती भाप्रधाना । विशदगुणनिधानापादने सावधाना ॥ प्र. विलसदनिधाना स्तूयमानावधाना । जनयतु विबुधानामिहितं शंदधाना ॥ 3 ॥ स्तुवदमरहरिभ्यः दिप्तकर्माद्यस्न्यिः । स्मयशिखरिपवित्यः काममुस्ता किरिभ्यः ॥ विदशवरतरुत्यः कामितार्थप्रदेन्यः। स्वमतिजितगुरुन्यस्तानमः श्रीगुरुन्यः ॥ ७ ॥ प्रणिपत्य जिनाधीशान । प्रातिहार्यविराजिनः ॥ श्रु. तदेवीमजाड्यां च । श्रीगुरून सुकृताध्वनः ॥ ७ ॥ प्राज्या विषणुसुता यासं-स्तेषु योऽनन्महर्षि कः ॥ विद्योपहारलीलानिः । प्राग्जन्मसुकृतोदयात् ॥ १० ॥ स्वकीयपरबोधार्थ-मष्टमांगाधरेगिरा ॥ श्रीप्रद्युम्नकुमारस्य । चरित्रं तस्य वदयते ॥ ११ ॥ त्रिभिर्विशेषकं ।। जंबूद्दोपानिधे दीपे । भरते मुषमाश्रिते । अनचंपापुरी नृरि-जूरिसूरिविराजिता ॥ ११ ॥ पूर्णभडे लसनछे । चैत्ये नित्येप्सितप्रदे ॥ तत्रैव समवासार्षीत् । पंचमो गणनायकः ॥ १५ ॥ नाकिनिर्मितकल्याण-नलिने संस्थि| तः प्रतः ॥ सुधर्मस्वाम्यथो तत्र । शव्यजीवानुपादिशत ॥ १३ ॥ तेनोपदिष्टमाकर्ण्य । धर्म कैवव्यः । For Private and Personal Use OnlyPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 291