Book Title: Sachoornik Aagam Suttaani 07 Uttaradhyayan Niryukti Evam Churni Aagam 43
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad

View full book text
Previous | Next

Page 10
________________ उत्तराध्ययन-चूर्णे: उपक्रम: पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-[०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि: श्रीउत्तराध्ययनचूर्णिः प्राकू तावत् आवश्यकनन्दीअनुयोगद्वारदशवकालिकनामधेयानामागमाना चूर्णयः संस्थयतया प्रादुष्कृताः, अधुना तु श्रीमतामुत्तराध्ययनानां चूर्णिः प्रादुर्भाव्यते, यथा प्राक्तनचूणीनां मुद्रणे मूलमूत्राणि न धृतानि न च नियुक्तिर्भाष्यं च धृते, किन्तु प्रामुद्रितानामेव वृत्तिपुस्तकानां गाथायंकाः पत्रांकाश्च धृताः तद्वदत्रापि न मूलसूत्राणि न च नियुक्ति पि भाष्यं च मुद्रितानि, किन्तु तत्र तत्र प्राङ्मुद्रितायाः श्रीशान्तिमरिमत्रितायाष्टीकाग्रतेः पत्रांका धृता गाथायंका अपि तत्रस्था एव धृताः, एतस्या अपि चूर्णेः प्राङ्मुद्रितचूणांनामिव नात्यन्तमुपयोगः सूत्रार्थावगमे तथापि साहित्यरसिकानां पदार्थवैचित्र्यान्वेषणे भविष्यस्यवापयोगोऽस्याः, प्रादुष्करणं चास्पाः प्राचीनसाहित्यप्राकट्यायैव यतो नात्र ग्राहकसंख्या तथाविधा, भाषा प्राकृता विकृतिश्च संक्षिप्तेति हेतुरपि तत्र, भविष्यति चाशास्महे आचारांगपत्रकृतांगभगवतीनां चूणीनां मुद्रणक्रिया, प्रार्थयामहे च सज्जनान् यदुत यत्किचित् सूचनीय विधाय कृपां ज्ञातव्यमिति अलेख्यानन्दसागरैः वीरसंवत् २४५९ आश्विन शुक्ला प्रतिपत्, सुरत उत्तराध्ययन-चूर्णे: पूज्यपाद आनंदसागरसूरीश्वरजी लिखित उपक्रम: [10]

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 302