Book Title: Sachoornik Aagam Suttaani 07 Uttaradhyayan Niryukti Evam Churni Aagam 43
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
View full book text ________________
आगम
(४३)
प्रत
सूत्रांक
[H]
दीप
अनुक्रम
H
भाग-7 “उत्तराध्ययन”- मूलसूत्र ४ (निर्युक्तिः + चूर्णि:)
मूलं [-] / गाथा ||-||
निर्युक्ति: [१३,१८,२७/१२-२७]
अध्ययन [ १ ], पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४३] मूलसूत्र-[०३] उत्तराध्ययन-निर्युक्तिः एवं जिनदासगणिरचिता चूर्णिः
१ विनया
ध्ययने
श्री उत्तरा०पसत्यभावज्झवणं अप्पसत्थभावज्झवणं च अप्यसत्यभावझवणा इमा गाहा 'अडविहं' गाहा ( ११-८) पसत्थभावझव चूण णा णाणादीणि, अज्झयणत्ति गतं । इदाणिं सुत्तं, तंपि णामादिचउध्विहं जहा अणुयोगद्दारे, भावसुतं तं दुविहं-आगमओ णोमें आगमतो य, आगमतो जाणए उपउत्ते, गोआगमतो एयाणि चेन उत्तरज्झयणाणि सामित्तासंबद्धाणि । खंधोऽवि जहा अणुयोगद्वारे, भावखंधो एतेसिं चैव छत्तीसाए उत्तरज्झयणाणं समुदयसमितिसमागमेणं उत्तरज्झयणभावसुतक्खधेति लग्भइ, ताणि पुण ॥ ८ ॥ ५ छत्तीसं उत्तरज्झयणाणि इमेहिं नामेहिं अणुगंतव्वाणि 'विणयसुयं च परीसह गाहाओ जाव 'जीवजीवाभिगमो' चि(१३-१७/९) एतेसिं इमे अत्याहिगारा भवंति, तंजा- 'पढमे विणओ' गाहा, एवं अत्थाहिगारगाहा भाणियन्याओ (१८-२६।१० )एवमुतरज्झायाण पिंडत्थे वण्णितो समासेणं । एत्तो एकेकं पुण अज्झयणं कित्तइस्सामि ॥ १ ॥ (२७-१०) समुदायत्थो गतो,
इदाणिं वाराणि तत्र प्रथममध्ययनं विनयसुत्तामिति, विनयो यस्मिन् सूत्रे वर्ण्यते तदिदं विनयसूत्रं, विनयमूलत्वाच्च धर्मस्य सर्वगुणाधारभूतं यतो न विनयशून्ये गुणावस्थानमिति तस्य महापुरस्येव द्वाराण्यनुयोगद्वाराणि चत्वारि, अनुयोग इत्यध्ययनार्थः, द्वाराणि तत्प्रवेशमुखानि यथेह पुरमद्वारमधिगन्तुमशक्यं, एकद्वारमपि च कृच्छ्रेणाधिगम्यते कार्यात्तिपत्तये च भवति, चतुर्भिः पुनर्मूलद्वारैश्च सुखेनाधिगम्यते न च कार्यातिपत्तये भवति, तद्वद्विनयसूत्रमहापुरमपि अर्थाधिगमोपायद्वारशून्यमशक्यमधिगन्तुम्, अनुगमैकद्वारमपि तत्कृच्छ्रेण द्राघीयसा च कालेनाधिगम्यते, विहितसप्रभेदोपक्रमद्वारचतुष्टयं पुनरयत्नेनाल्पीयसा च कालेनाधिगम्यते इति द्वारोपन्यासः । तानि चानुयोगद्वाराणीमानि तं० उबकमो निक्खेवो अणुगमो गया इति । इयाणि तद्भेदो, उवकमो छव्विहो, णिक्खेवो २ उत्तरासो वृत्तौ.
अत्र अध्ययन १ "विनय" आरभ्यते
[21]
श्रुतस्कन्धौ अनुयोगद्वाराणि
॥ ८ ॥
Loading... Page Navigation 1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 ... 302