________________
आगम
(४३)
प्रत
सूत्रांक
[H]
दीप
अनुक्रम
H
भाग-7 “उत्तराध्ययन”- मूलसूत्र ४ (निर्युक्तिः + चूर्णि:)
मूलं [-] / गाथा ||-||
निर्युक्ति: [१३,१८,२७/१२-२७]
अध्ययन [ १ ], पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४३] मूलसूत्र-[०३] उत्तराध्ययन-निर्युक्तिः एवं जिनदासगणिरचिता चूर्णिः
१ विनया
ध्ययने
श्री उत्तरा०पसत्यभावज्झवणं अप्पसत्थभावज्झवणं च अप्यसत्यभावझवणा इमा गाहा 'अडविहं' गाहा ( ११-८) पसत्थभावझव चूण णा णाणादीणि, अज्झयणत्ति गतं । इदाणिं सुत्तं, तंपि णामादिचउध्विहं जहा अणुयोगद्दारे, भावसुतं तं दुविहं-आगमओ णोमें आगमतो य, आगमतो जाणए उपउत्ते, गोआगमतो एयाणि चेन उत्तरज्झयणाणि सामित्तासंबद्धाणि । खंधोऽवि जहा अणुयोगद्वारे, भावखंधो एतेसिं चैव छत्तीसाए उत्तरज्झयणाणं समुदयसमितिसमागमेणं उत्तरज्झयणभावसुतक्खधेति लग्भइ, ताणि पुण ॥ ८ ॥ ५ छत्तीसं उत्तरज्झयणाणि इमेहिं नामेहिं अणुगंतव्वाणि 'विणयसुयं च परीसह गाहाओ जाव 'जीवजीवाभिगमो' चि(१३-१७/९) एतेसिं इमे अत्याहिगारा भवंति, तंजा- 'पढमे विणओ' गाहा, एवं अत्थाहिगारगाहा भाणियन्याओ (१८-२६।१० )एवमुतरज्झायाण पिंडत्थे वण्णितो समासेणं । एत्तो एकेकं पुण अज्झयणं कित्तइस्सामि ॥ १ ॥ (२७-१०) समुदायत्थो गतो,
इदाणिं वाराणि तत्र प्रथममध्ययनं विनयसुत्तामिति, विनयो यस्मिन् सूत्रे वर्ण्यते तदिदं विनयसूत्रं, विनयमूलत्वाच्च धर्मस्य सर्वगुणाधारभूतं यतो न विनयशून्ये गुणावस्थानमिति तस्य महापुरस्येव द्वाराण्यनुयोगद्वाराणि चत्वारि, अनुयोग इत्यध्ययनार्थः, द्वाराणि तत्प्रवेशमुखानि यथेह पुरमद्वारमधिगन्तुमशक्यं, एकद्वारमपि च कृच्छ्रेणाधिगम्यते कार्यात्तिपत्तये च भवति, चतुर्भिः पुनर्मूलद्वारैश्च सुखेनाधिगम्यते न च कार्यातिपत्तये भवति, तद्वद्विनयसूत्रमहापुरमपि अर्थाधिगमोपायद्वारशून्यमशक्यमधिगन्तुम्, अनुगमैकद्वारमपि तत्कृच्छ्रेण द्राघीयसा च कालेनाधिगम्यते, विहितसप्रभेदोपक्रमद्वारचतुष्टयं पुनरयत्नेनाल्पीयसा च कालेनाधिगम्यते इति द्वारोपन्यासः । तानि चानुयोगद्वाराणीमानि तं० उबकमो निक्खेवो अणुगमो गया इति । इयाणि तद्भेदो, उवकमो छव्विहो, णिक्खेवो २ उत्तरासो वृत्तौ.
अत्र अध्ययन १ "विनय" आरभ्यते
[21]
श्रुतस्कन्धौ अनुयोगद्वाराणि
॥ ८ ॥