________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं , मूलं [-]/ गाथा ||-11
नियुक्ति: [५-११/५-११] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-[०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
सूत्रांक
श्रीउत्तराभवा' गाहा (४-५) तत्थ अंगप्पभवा जहा परीसहा वारसमाओ अंगाओ कम्मप्पवायपुवाओ णिज्जूढा, जिणभासिया अध्ययना
चूर्णी जहा दुमपत्तगादि, पत्तेयबुद्धभासियाणि जहा कापिलिज्जादि, संवाओ जहा पमिषष्वज्जा केसिगोयमेज्ज च, तं एते सव्वेव लादिनिक्षेपाः १विनया- |बंधप्पमोक्खत्थं छत्तीसं उत्तरायणा कया । उत्तरंति भणियं, इयाणि उत्तरायणंति तस्सेवेगद्वियाणि, अज्झयणति वा ध्ययने ४ अज्झीणंति वा आउत्ति वा झवणति वा, एएसिं निरुर्च भण्णति-सुतं अज्झप्पं जणेतिचि अज्झप्पजणणं, प्पकारणकाराणं लोबातो ॥७॥ IM अझयणति, अहवा अझप्पाणयर्ण प्पकारणकारागारलोवातो अज्झयणंति, अहदा बोधादीनामाधिक्येन अयनमध्ययनं, अयनं
गमनमित्यर्थः, अक्षीणमर्थिभ्यो दीयमानमधवा अव्यवच्छित्तिनयोपदेशाल्लोकवनित्यं, आयो लाभः प्राप्तिरित्यनर्थान्तरं, कस्य, ज्ञानादीना, क्षपणा अपचयो निजेरेति पर्यायः, कस्या, पापानां कर्मणामिति ।। अधुणा निज्जुत्ती पवित्थारेति-'णामंठवणझयणे' माहा (५-६) अज्झयणं णामादि चउविहं, दवज्झयणं पत्त्यपोत्थयलिहियं, भावज्झयणं इमाणि चेव उत्तरायणाणि, तत्थ गाहाउ 'अज्झप्पस्साणयणं' गाहा (६-६) 'अधिगम्मति व अत्था' गाहा (७-७) जथा एयाणि पढ़तो सुणंतो गुणतो | अज्झप्पे य अपाणं णिउजति तम्हा अज्झयणति, अज्झीणपि एमेव नामादिचउव्विई, दव्वहीणं सब्बागाससेढी, भावझीणं 'जह [[वा] दीवा दीवसयं' गाहा(८-७)आयोवि णामादि चउव्विहो, दख्याओ सच्चित्तादीणं दवाणं आयो, भावाओ दुविहो-पसत्यो
अपसत्थो य, तत्थ माहा 'भावे पसत्थ' गाहा (९-७) भावाओ पसत्थो विविहो, तं०-णाणाओदसणाओ चरित्ताओ, अप्पसत्थो | भावाओ कोवायादिओ, झवणावि गामादिया चउविहा, दव्वझवणा 'पल्लत्थिया अपत्या' गाहा (१०-८) भावज्झवणं दुविह
१वृत्ती यद्यपि क्षपणाया न प्रशस्तेतरत्या विभागः, तथाप्यत्र कमेरजसो हानादेरावारकत्वादप्रशस्तक्षपणावं, तत्क्षपणासाधनामा | ज्ञानादीनां प्रशस्तक्षपणावमुक्त.
दीप
अनुक्रम
BARSAATABASINESS
HEACCIRECReceected
[20]