________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययन -
मूलं -1 /गाथा ||-|| नियुक्ति : [२-४/२-४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-[०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
अंगादिप्रभवान्युचराणि
सूत्रांक
HABAR
श्रीउत्तुराना पहाणुत्तरं तिविई, तं०-सच्चित्रं अच्चित्तं मीसंति, सच्चित्तपहाणुत्तर तिविर, त-दुपयं चउप्पयं अपयंति, दुपदेसु तित्थचूर्णी
करो चउपदेसु सीहो अपदेसु रुक्खाण जंबू सुदसणा, पणसं कताणं फलाणं, अचित्ताणं मणीण वेरुलियमणी सुवण्णाण वणसुवणं, १ विनयाध्ययने
मीसपहाणुत्तरं दुपदेसु जहा स एव भगवं तित्थगरो गिहवासे सब्वालंकारविभूसितो, णाणुत्तरं केवलणाणं, सव्वणाणुत्तरं सुयनाणं, जओ-सुयनाणं महिडीयं, केवलं तयणंतरं । अप्पणो य परेसिं च, जम्हा तं परिमावर्ग ॥१॥ अथवा श्रुतवानं शानोचर, कमुत्रं क्रमः परिपाटी आनुपूर्वी इत्यर्थः, कमुत्तरं चउम्बिई, तं०-दव्वओ खेतओ कालओ भावओ, दचओ परमाणुपोग्ग| लस्स दुपएसिओ उत्तरो दुपएसियस्स तिपएसियो एवं जाव अंतिमो अणंतपएसिओ खंधो, खत्तओ एगपएसोगाढस्स दुपएसो
गाढो उत्तरं, एवं जाव अतिमो असंखज्जपएसोगाढचि, कालओ एगसमयठितियस्स दुसमतठितिओ उत्तरो एवं जाव अंतिमो | असंखेज्जसमयठितीउत्ति, भावओ वण्णादाणं एकेके एगगुणा(इ)पदकमो जाव अणंतगुणपज्जवसाणोति, गणणाउत्तरं गणेज्जंताणं एकगाउ दुरुत्तरो दुगाउ तिगो एवं जाव सीसपहेलियत्ति, भावुत्तरो खातिओ भावो, उत्तरो सर्वोत्कृष्ट इत्यर्थः । एतेसिं लक्खणं | 'जहन्नं सउत्तरं खलु' गाहा (२-४ ) जहणं थायमित्यर्थः, जहण्णो परमाणू स उच्चरो एवं जाव अंतिमो खंधो अणंताणंतपएसिओ णिरुत्तरो, सेसा खंधा सउत्तरा अणुत्तरा य भवंति, एवमिहापि विणयसुयं सउत्तरं जीवाजीवाभिगमो णिरुत्तरो, सर्वो| तर इत्यर्थः, सेसज्झयणाणि सउत्तराणि णिरुत्तराणि य, कह, परीसहा विणयसुयस्स उत्तरा चउरंगिज्जस्स तु पुब्बा इतिकाउं| |णिरुत्तरा, एवं यं ॥ एत्थ कयरेणुत्तरेणाहिगारो', उच्यते, 'कमुत्तरेण पगयं' गाहा (३.५) उत्तरायणाणि आया-12 रस्स उरि आसित्ति तम्हा उत्तराणि भवति । एयाणि पुण उत्तरज्झयणाणि कओ केण वा भासियाणित्ति, उच्यते, 'अंगप्पा
OLESCARCANE
दीप
अनुक्रम
S
IBIL६॥
[19]