________________
आगम
(४३)
प्रत
सूत्रांक
H
दीप अनुक्रम
[B]
भाग-7 “उत्तराध्ययन”- मूलसूत्र ४ (निर्युक्तिः + चूर्णि:)
मूलं [-] / गाथा || -II
निर्युक्ति: [१/१]
अध्ययनं [-] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४३] मूलसूत्र-[०३] उत्तराध्ययन-निर्युक्तिः एवं जिनदासगणिरचिता चूर्णिः
श्रीउत्तरा० चूर्णों
१ विनयाध्ययने ४ 11 4 11
मैवासौ कः पुनः कस्य ज्ञानस्येति किमनया चिंतया ?, उच्यते, इह श्रुतज्ञानस्यानुयोग इत्यभिधानादेवोत्तराध्ययनं श्रुतविशेष इत्युक्तं भवति, आह- अनुयोग इति कः शब्दार्थः १, उच्यते श्रुतस्य स्वेनार्थेनानुयोजनमनुयोगः, अथवा सूत्रस्थाभिधेयव्यापारे। योगः अनुरूपः अनुकूलो वा योगः अनुयोगः, अथवा अर्थतः पश्चादभिधानात् स्तोकत्वाच्च सूत्रमनु तस्याभिधेयन योजनमनुयोगः । आह-यद्येवमुत्तराध्ययनानामनुयोगः तच्च श्रुतविशेषः, अतस्तत्किं अङ्ग अङ्गाई सुक्खन्धा श्रुतस्कन्धाः अज्झयणं अज्झयणा उद्देसो उद्देसा १, उत्तरज्झयणाणि णो अङ्गं नो अङ्गाई सुतक्खन्धो नो सुयक्खन्धा नो अज्झयणं अज्झयणा णो उद्देसो णो उद्देसा, तम्हा उत्तरं णिक्खिविस्सामि अज्झयणं णिक्खिविस्सामि सुतं णिक्खिविस्सामि खंधं निक्खिविस्सामि, तत्थ पढमं दारं उत्तरंति, तत्थ इमा णिज्जुत्तिगाहा णामंत्रवणा' गाहा ( १-२ पत्रे) तं उत्तरं पनरसविहं तं०णामुत्तरं ठवणुत्तरं दव्युत्तरं खसुत्तरं दिसुत्तरं ५ तावखेत्तुत्तरं पण्णवगुत्तरं पति० कालु० संचयु० १०पधाणु०णाणु० कमु० गणणु० भावुत्तर १५ मिति, तत्थ णामुत्तरं जस्स उत्तरेति णामं कज्जति, ठवणुचरं अक्खणिक्खेवादी, अडवा चित्तकम्मादिसु उत्तरा दिसा ठाविता, दव्युत्तरं जाणगसरीर० भवियसरीर०, तब्बतिरित्तं खीराउ दधि, तत्थ पुण्यं खीरं उत्तरं दधि, खेत्तुत्तरं उत्तराः कुरवः अहवा पुत्रं सालिखेत्तं आसि पच्छा उच्छुखेत्तं जातं एवमादी, दिसुत्तरं उत्तरा दिसा, तावखेत्तुतरं मंदरो पव्वतो, सन्धेसि उत्तरेण भवति, पण्णवयुत्तरं पण्णवगस्त जं वामं तदुत्तरं प्रतिउत्तरं एगसोऽवत्थिताणं देवदत्त जण्णदत्ताणं देवदत्ताओ जण्णदत्तो उत्तरो भवति, कालुत्तरं पुव्वं समयो पच्छा आवलिया, अहवा पुव्वकालाओ पच्छाकालो उत्तरो भवति, यथा 'पूर्वोत्तरविरुद्धार्थ, भारतं तु युधिष्ठिर ।। कथं १, पूर्वमन्यथोक्त्वा पश्चादन्यथोपदिष्टवान् संचगुत्तरं संचयस्सोवरि वयत्थितं तिणं कई पत्तं वा तं संचयुत्तरं, पहाणुत्तरं,
... अत्र 'उत्तर' शब्दस्य नामादि निक्षेपाः वर्णयते
[18]
उत्तर
निक्षेपाः
॥ ५ ॥