________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं H,
मूलं [-]/ गाथा ||-|| नियुक्ति: । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-[०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
-
सूत्रांक
१विनया
--
--
---
श्रीउत्तराशियमतिमङ्गलपरिग्रहार्थमत्र तदभिधानम, इह शिष्यः ५.५ शाखें उगलमित्येवं परिगृह्णीयादिति, यस्माहिह मङ्गलमपि समुदायाथ मङ्गल युद्धथा परिगृह्यमाणं मङ्गलं भवति, साधुवत, आह-ततः सर्वमेवेदं मङ्गलमित्येताबदस्तु, नार्थो मङ्गलत्रयबुद्धिपरि
नुयोगः ग्रहेण?, उच्यते, ननु तत्रापि कारणमुक्तं--यथैव हि शास्खं मङ्गलमपि सत् न मङ्गलबुद्धिपरिग्रहमन्तरेण मंगलं भवति साधुवन , ध्ययन
तथा मंगलत्रयकरणमवि, अविनपारगमनादिन मंगलत्रय या बिना सिद्धयतीति अतस्तदभिधानमिति, मंगेर्गत्यर्थस्य। अल्प्रत्ययान्तस्य मङ्गलमिति रूपं भवति, गम्यतेऽनेन हितमिति मंगलं, गम्यते साध्यत इतियावत् , अथवा मझो धर्मों, ला आदाने, मङ्ग लातीति मंगलं, अथवा मां गालयते भवादिति मङ्गलं, संसारादपनयतीत्यर्थः, अथवा शास्त्रस्य मा गलो
भूदिति मगलं, गलो-विभ, मा गलो पर्तीदिति मगलं, गलनं गालो नाश इत्यर्थः, तत्र मंगलं चतुर्विध, तंजहा-नाममङ्गलं शठवणामङ्गलं दख्खमंगलं भावमङ्गलमिति, एवं चउग्निहमति आवस्सकाणुकमेण परवेऊण भावमंगलं गंदी, सा तहेव चउ-17 विहा, तत्थावि भावणंदी पंचविहं नाणं, सपि आवस्सगाणुकमेण परूवेतवं जाय केवलनाणं, गंदी मंगलमिति चेह परिसमत्ताई, अहुणा स मङ्गलथो भण्णति, पगओ अणुयोगोऽस्थि, केवलज्ञानमिह परिसमापितं, तत्समाप्तौ च नन्दी तत्समाप्तौ च मङ्गलमिति ।। इदानी मङ्गलार्थोऽनुयोगः, मङ्गलमर्थोऽस्येति मङ्गलार्थः, अथवा अयेतेऽसावित्यर्थः, गम्यते साध्यत इतियावत् . मङ्गलस्यार्थो मङ्गलार्थः, मङ्गलसाध्य इत्यर्थः, स च का?, प्रकृतोऽनुयोगः, प्रकृतोऽधिकृत इत्यर्थः, सोऽनुयोगो मतिज्ञानादीनां कतमस्य इति?, उच्यते, श्रुतबानस्य, न शेषाणाम् अपराधीनत्वात् अपरप्रबोधकत्वाच्च, श्रुतं तु प्रायेण यतः पराधीनं परमबोधक |च प्रदीपवत , अनुयोगश्च परप्रबोधनायारभ्यते अतः श्रुतस्यैवासाविति, आह-ननूत्तराध्ययनानामनुयोगं वक्ष्यामीत्युक्त
A-
दीप
अनुक्रम
E-
C
N४॥
4.
C
[17]