________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [१],
मूलं [-1/ गाथा |-|| नियुक्ति: [१३,१८,२७/१२-२८] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-[०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
द्वारभेदाः
सूत्रांक
ला श्रीउत्तरा०तिविहो, अनुगमो दुविहो, णयो सत्तविहो।इदाथि निरुत्ती, तत्र शास्त्रस्योपक्रमणमुपक्रमा उपक्रम्यतेऽनेनेति अस्मिश्चेति,उप सामीप्ये
निरुक्तिश्च चूर्णी क्रम पादविक्षेपे, शास्त्रसमीपीकरणं शास्त्रस्याभ्यासदेशानयनमित्यर्थः, तथा निक्षिप्यते अनेनेति अस्मिन् वेति निक्षेपणं वा निक्षेपा,
आनु१विनया'क्षिप प्रेरण' इति नियतो निश्चितो वा क्षेपः निक्षेपः न्यासः स्थापनेतियावत् , अनुगम्यतेऽनेनास्मिश्चेति अनुगमनं अनुगमः,अणुनो
पूष्यादि ध्ययन
वा सत्रस्य गमोऽनुगमः, पत्रानुसरणमित्यर्थः, णी प्रापणे, तस्य नय इति रूपं, वक्तव सूत्रार्थप्रापणे गम्ये परोपयोगानयति ॥ ९ ॥
नयः, नीयते चानेन अस्मिन्वति नयनं वा नयः, वस्तुनः पर्यायाणां संभवतोऽधिगमनमित्यर्थः, एषां चोपक्रमादिद्वाराणामयमेव क्रमः, यतो नानुपक्रान्तं असमीपीभूतं सबिक्षिप्यते, न च नामादिभिरानिक्षिप्तमर्थतोऽनुगम्यते, न च नयमतविकलोऽनुगम|' इति, यतस्तु शाखं संबन्धात्मकेन उपक्रमेण स्थापनासमीपमानीय नामादिन्यस्तनिक्षेपमर्थतोऽनुगम्यतेऽनुगम्यते नाम नयैः, अतोऽयमेवानुयोगद्वारकम इति । तत्थोषकमो छबिहो, तं०-णामोव ठवणोव० दब्बोव० खेतोब. कालोव० भावोव० जहावस्सए ॥ | जाच अहवा भावोवकमो छबिधो, तंजहा-आणुपुच्ची नामं पमाणं वचव्यया अत्याहिगारी समोयारो, सब एवं अणुओगदाराणुकमेण परवेऊण इमं विणयसुतज्झयणं जत्थ जत्थ समोयरति तत्थ तत्व समोयारेतब्वं,तत्थाणुपुव्वी दसविहा,तं -पामाणुपुथ्वी ठवणाणुपुयी दवाणु०खेत्ताणु कालाणु०५ उकित्तणाणु गणणाणु०संठाणाणु० सामायारीआणुपुवी भावाणु०१०, एत्थ उक्कितणगणणाणुपुव्वीसु समोयरइ, उत्कीर्चनं-संशब्दनं, तं०-विनयसुर्व परीसहा इत्यादि, गणणं परिसंखाणं एक दो तिन्नि इत्यादि, वत्र विणयसुयं पुव्वाणुपुच्चीए पढम, पच्छाणुपुवाए छत्तीसइम, अणाणुपुचीए अणिययं, कयाइ पढमं कयाई वितिय इत्यादि अणाणुपुब्वीइ इमं करणं एगादियाए एगुचरीए छत्तीसगच्छगयाए सेढीए अण्णमण्णब्भासो दुरुपूणोति, पुष्वाणुपुथ्वी पच्छाणुपुब्बी
दीप
अनुक्रम
[22]