________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्य यनं [१],
मूलं [-1/ गाथा |-|| नियुक्ति : [१३,१८,२७/१२-२८] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-[०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
आनु
--
सूत्रांक
दीप
श्रीउत्तराय दोवि फेडियाओ सेसाओ अणाणुपुब्बीओ भण्णंति, इमाउ परथारगाहाओ-एगादी उत्तरिवड्डिताण ठाणाण इच्छियाणं तु || चूर्णी
पूष्यादि जो जो आदी य भवे सो सो तु अर्णतरो ओ॥१॥ जहियं त णिक्नेबो(जहियमि उ णिक्खित्त) पुणरवि सो चेव होइ निक्लेवो । |२|| यासो होइ समयमेदो बज्जयन्वो ततो नियमा ॥२॥ पुवाणुपुटिव हेट्ठा समयाभेदेणऽणतरो देयो । उवरिमतुलं पुरतो हस्सो ध्ययने
हस्सादि तो सेसो ॥३॥ असती अणंतरस्स उ देयोऽणंतर अणंतरो तत्तो। ततोऽवि परतरो पुण ता जाव अणंतरो णस्थि ॥४॥ एवं ॥१०॥ तिसु हाणेसु पत्यारं दंसह १२३ , एस पुन्वाणुपुन्वी, तत्थेगस्स अणंतरो णस्थि, दुण्हणतरो एको ततो दुहं हेट्ठा एकं ठायेऊण :
Pउवरिमतुल्लं ठवेति तिण्डं हेट्ठा तिनि निकख आदीय चेणि से, जाता २१३, ततियपरिवाडीए (दोहमणंतरो एको, तं
जति ठवेति समयभेदो भवति, एकस्साणंतरो पत्थिति तिहमणतरो दुगो दिज्जइ, एगं तिगं च आईए, जातं १३२, चउत्थपरि
वाडीए) एकस्सऽणतरो दुगो तं जति ठवेति समयभेदो भवति, तो अणंतराणंतरं ठवेति एक, उबरिमतुल्लं दो दोण्हं हेट्ठा पाठवेज्जाऽऽईए तिनि ठवेति, जातं ३१२, पंचमपरिवाडिए तिण्हाणतरे दो त जति ठवेति तो समयभेदो भवति, अणंतरासातरो एको तेणवि समयभेदो भवति, तओ तिण्डं हेट्ठा ण ठवेति, एगस्साणंतरो णस्थि तत्थवि ण ठवेति, दोण्हाणतरो एको
तो दोण्हं हिट्ठा एक ठवेति, आदीए हस्सति चे तिणि य, जातं२३१, छट्ठपरिवाडीए दोण्हाणतरो एको, तेण समयभेदो भवति, तो तीण्णाणतरो दो तं वेति, उपरिमं तुलं नसे इक, आदीए ठवे तिनि, जाता पच्छाणुपुब्बी ३२१, एवं तिसु चचारि अणाणुपुवीओ, एवं सेसावि पवित्थारा नेया । इह यद्वत्थुनो अभिधानं जातिरूपादिपर्यायप्रभेदानुसरणस्वभावं तमाम नमनं प्रहित्वमिति, यस्तु नमनात-प्रतिवस्तु नमनात् भवनादित्यर्थः, तच्च दशप्रभेदमेकनामादि बहुभेदं वाऽमिलाप्यविषयत्वात् ,
अनुक्रम
-
[23]