Book Title: Sachoornik Aagam Suttaani 07 Uttaradhyayan Niryukti Evam Churni Aagam 43
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad

View full book text
Previous | Next

Page 17
________________ आगम (४३) भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं H, मूलं [-]/ गाथा ||-|| नियुक्ति: । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-[०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि: प्रत - सूत्रांक १विनया -- -- --- श्रीउत्तराशियमतिमङ्गलपरिग्रहार्थमत्र तदभिधानम, इह शिष्यः ५.५ शाखें उगलमित्येवं परिगृह्णीयादिति, यस्माहिह मङ्गलमपि समुदायाथ मङ्गल युद्धथा परिगृह्यमाणं मङ्गलं भवति, साधुवत, आह-ततः सर्वमेवेदं मङ्गलमित्येताबदस्तु, नार्थो मङ्गलत्रयबुद्धिपरि नुयोगः ग्रहेण?, उच्यते, ननु तत्रापि कारणमुक्तं--यथैव हि शास्खं मङ्गलमपि सत् न मङ्गलबुद्धिपरिग्रहमन्तरेण मंगलं भवति साधुवन , ध्ययन तथा मंगलत्रयकरणमवि, अविनपारगमनादिन मंगलत्रय या बिना सिद्धयतीति अतस्तदभिधानमिति, मंगेर्गत्यर्थस्य। अल्प्रत्ययान्तस्य मङ्गलमिति रूपं भवति, गम्यतेऽनेन हितमिति मंगलं, गम्यते साध्यत इतियावत् , अथवा मझो धर्मों, ला आदाने, मङ्ग लातीति मंगलं, अथवा मां गालयते भवादिति मङ्गलं, संसारादपनयतीत्यर्थः, अथवा शास्त्रस्य मा गलो भूदिति मगलं, गलो-विभ, मा गलो पर्तीदिति मगलं, गलनं गालो नाश इत्यर्थः, तत्र मंगलं चतुर्विध, तंजहा-नाममङ्गलं शठवणामङ्गलं दख्खमंगलं भावमङ्गलमिति, एवं चउग्निहमति आवस्सकाणुकमेण परवेऊण भावमंगलं गंदी, सा तहेव चउ-17 विहा, तत्थावि भावणंदी पंचविहं नाणं, सपि आवस्सगाणुकमेण परूवेतवं जाय केवलनाणं, गंदी मंगलमिति चेह परिसमत्ताई, अहुणा स मङ्गलथो भण्णति, पगओ अणुयोगोऽस्थि, केवलज्ञानमिह परिसमापितं, तत्समाप्तौ च नन्दी तत्समाप्तौ च मङ्गलमिति ।। इदानी मङ्गलार्थोऽनुयोगः, मङ्गलमर्थोऽस्येति मङ्गलार्थः, अथवा अयेतेऽसावित्यर्थः, गम्यते साध्यत इतियावत् . मङ्गलस्यार्थो मङ्गलार्थः, मङ्गलसाध्य इत्यर्थः, स च का?, प्रकृतोऽनुयोगः, प्रकृतोऽधिकृत इत्यर्थः, सोऽनुयोगो मतिज्ञानादीनां कतमस्य इति?, उच्यते, श्रुतबानस्य, न शेषाणाम् अपराधीनत्वात् अपरप्रबोधकत्वाच्च, श्रुतं तु प्रायेण यतः पराधीनं परमबोधक |च प्रदीपवत , अनुयोगश्च परप्रबोधनायारभ्यते अतः श्रुतस्यैवासाविति, आह-ननूत्तराध्ययनानामनुयोगं वक्ष्यामीत्युक्त A- दीप अनुक्रम E- C N४॥ 4. C [17]

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 302