Book Title: Sachoornik Aagam Suttaani 07 Uttaradhyayan Niryukti Evam Churni Aagam 43
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
View full book text ________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं H,
मूलं [-]/ गाथा ||-|| नियुक्ति: । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-[०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
चूणों
सूत्रांक
श्रीउत्तरायसंजुत्ताणं धम्म परिकहेइ चउबिहाते कहाते, तं०-अक्खेवणीए विक्खेवणीए संवेयणीए निब्वेयणीए, तत्थ परीसहहिं अक्खित्ता मंगलं
चाउरंगिज्जे विक्खित्ता असंखतेणं संवेगमागच्छति, उपरिमेसु णिवेयमागच्छंति, एस अभिसंबंधो । इदाणि मंगलंति-बहु१विनया
|बिग्घाई सेयाणि तेण कयमंगलोवयारेहिं । धेचम्बो सो सुमहाणिहिब जहवा महाविज्जा ॥१॥ तं मंगलमादीए मज्झे ध्ययन ।
पज्जतए य सस्थस्सा । पढमं सत्वत्थाविग्धपारगमणाय णिदिटु ॥२॥ तस्सेव य थिज्जत्थं, मज्झिमयं अंतिमंपि तस्सेव । अवोच्छितिणिमित्तं सिस्सपसिस्सादिवंसस्स ।। ३॥ आह-आचार्य! मङ्गलकरणात शास्त्रं तेऽमंगलमापद्यते, अथवेह मल्-18 गलात्मकस्यापि शास्त्रस्य अन्यन्मगलमुच्यते अतस्तस्याप्यन्यत्तस्याप्यन्यन्मङ्गलमादेयम्, इत्यतोऽनवस्था, नवेदनवस्था । प्रतिपद्यते ततो यथा मङ्गलमपि शाखं अन्यमङ्गलशून्यत्वादमङ्गलं तथा मङ्गलमयेऽन्यमंगलशून्यत्वादमङ्गलमिति भावः, उच्यते, यस्य शाखादर्थान्तरभृतं मङ्गलं तं प्रत्येषा कल्पना भवेत् इह त्वस्माकं शाखमेव मङ्गलं,यद्यत्र मङ्गलमुपादीयते किमत्रामङ्गल का वाऽनवस्थेति, नायमस्माकं पक्षे, किन्तु यस्यापि शाखादर्थान्तरभूतं मङ्गलं तस्यापि नामङ्गलप्रसंगो न चानवस्था, कुतः, स्वपरानुग्रहकारित्वान्मङ्गलस्य प्रदीपवत् लवणादिवद्वा, आह-मङ्गलत्रयान्तरालद्वयं न मङ्गलमापद्यते, अर्थापत्तितः, यदि वेह सर्वमेव शास्त्रं मङ्गल मिति प्रतिपाद्यते, मङ्गलत्रयग्रहणमनर्थकम्, उच्यते, समस्तमेव शाखें तथा विभज्यते, कुतोऽन्तरालद्वयपरिकल्पन? यदमङ्गलं भवेत् , तत्कथं पुनः सर्वमेव शाखं मङ्गलमिति चेदुच्यते, निर्जरार्थत्वात्तपोवत् , आह-यदि स्वयमेव शाखं मङ्गलमित्यतः किमिह मङ्गल ग्रहणं क्रियते ?, उच्यते, ननूक्तं नयेह शास्त्रादर्थान्तरभूतं मङ्गलमुपादीयते, किन्तु ।। मङ्गलमिदं शास्त्रमिति केवलमुच्चार्यते, आह-तदुचारेण किं फलं?, यदि मङ्गलमिति न संशब्द्यते किं तदमङ्गलं भवति ?, उच्यते,
दीप
अनुक्रम
... अत्र शास्त्रकार-कृत् 'मङ्गल' निरूप्यते
[16]
Loading... Page Navigation 1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 302