Book Title: Sachoornik Aagam Suttaani 02 Sootrakrut Churni Aagam 2
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad

View full book text
Previous | Next

Page 10
________________ मलाक: .१५ ०१४ * मूलाङ्का: ८०६ सूत्रकृताङ्ग सूत्रस्य विषयानुक्रम नियुक्ति गाथा: २०५ मलाक: विषय: पृष्ठाक मुलांक: विषय: | पृष्ठांक | विषय: पृष्ठाक श्रुतस्कंध- १ * * | अध्ययनं ३ उपसर्ग: *-* अध्ययनं ९ धर्म २२९ अध्ययनं १ समयं १६५ | उद्देशक:-१- प्रतिकुल उपसर्ग: ४३७ -धर्म स्वरूपं, हिंसादिपंचकस्यउद्देशक:-१- पञ्च महाभूत:, १८२ | उद्देशक:-२- अनुकूल उपसर्ग: त्यागस्य उपदेश:, अनाचार-आत्माद्वैत, देहात्म, २०४ | उद्देशक:-३- परवादी वचनात् १२३ त्याग:, प्रव्रज्याविधानं -आत्माषष्ठ एवं अफालवादः आत्मिकदुखं अध्ययनं १० समाधि: २४१ ૨૮ उद्देशक:-२- नियति, अज्ञान, ०५४ २२५ | उद्देशक:-४- यथावस्थित अर्थ- १३२ ४७३ -प्राणातिपात आदि विरमणम्, -ज्ञान एवं क्रिया - वादः प्ररूपणं -आधाकर्माहार-स्त्री संगति: एवं ०६० उद्देशक:-३- जगत्कर्तृत्व, ०६४ | अध्ययनं ४ स्त्रीपरिज्ञा निदानादेः निषेधः, -त्रैराशिक एवं अनुष्ठानवादः २४७ | उद्देशक:-१.२ स्त्री परिषहः -एकत्व आदि भावनास्वरूपं ०७६ उद्देशक:-४- लोकवादः ०७० | अध्ययनं ५ नरकविभक्तिः १६५ अध्ययनं ११ मार्ग: २५२ -असर्वज्ञवादः, अहिंसा, चर्यादि | उद्देशक:-१- नरकवेदना १६५ ४९७ -मोक्षमार्गः, विरतिउपदेश:, अध्ययनं २ वैतालियं ०७७ ३२७ | उद्देशक:-२-चतुर्गतिभमणं -भावसमाधि: ०८९ उद्देशक:-१- मनुष्यभवस्य | अध्ययनं ६ वीरस्तुतिः *- अध्ययनं १२ समवसरणं | २६५ दुर्लभत्वं, -मोहादि-निर्वृति:. ३५२ |-महावीरप्रभो: गुणवर्णनं ५३५ । -अज्ञानादि-वादं,भवधमण हेतुः -प्रथमं महाव्रतं आदिः अध्ययनं ७ कशील परिभाषा -अनासक्ति उपदेश: १११ उद्देशक:-२-परिसह-कषाय-जय | ०८८ -हिंसा एवं तत् कर्मफलं, * अध्ययनं १३ यथातथ्य -परिग्रह-परिचयादी-निषेध: -बोधि दुर्लभत्वं, -मोक्ष एवं बंधस्वरूप. -समितिवर्णनम् -स्वसमय-परसमय वर्णनं, -मद त्याग उपदेश: उद्देशक:-३- मुक्तिहेतुः,महाव्रत- | १०१ -आहार विधि-निषेध: *. अध्ययनं १४ ग्रन्थ: २९६ माहात्म्यं, कर्म फल-संवर एवं अध्ययनं ८ वीर्य ५८० ।-अपरिग्रह-ब्रह्मचर्य उपदेश:, निर्जरादिः ४११ -वीर्यस्य भेदवर्णनं, बाल एवं २१६ |-प्रश्नोत्तरविधि:, भाषाविवेकः, __पंडित वीर्यम |-सूत्रोच्चारणं व अर्थप्रतिपादनं पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: ३०० १७९ اواه 12 ३८१ २८४ १४३ 3 २१६ [10]

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 486