Book Title: Sachoornik Aagam Suttaani 02 Sootrakrut Churni Aagam 2
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad

View full book text
Previous | Next

Page 17
________________ आगम (०२) भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [१], उद्देशक [१], नियुक्ति: [१-३५], मूलं [-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि: नियुक्ति श्रीसूत्रकताङ्गचूर्णिः मंगलं ॥४ ॥ प्रत सूत्रांक 0 दीप जम्हा । तवसंजमेण वोच्छिजति तम्हा तं भावतो तित्थं ।। २ ।। अथवा-दसणणाणचरित्ते(हिं)णिउत्तं जिणवरेहिं सब्वेहि । तिहि अत्थेहिं णिउत्तं तम्हा तं भावतो तित्थं ॥३॥ तं भावतित्थं जेहिं कयं ते तित्थकरे, तित्थगरग्रहणेन अतीताणागतवरमाणा सच्चतित्थकरा गहिया, 'जिणे'त्ति दव्वजिणा भावजिणा य, दव्यजिणा जेण जं दच्वं जिय, यथा जितमनेनौषधमिति, संग्रामे वा शत्रुजयात् द्रव्यजिना भवन्ति, भावजिणा जेहिं कोहमाणमायालोमा जिता, जिणगहणेण उवसामगखवगसजोगिजिणा तिण्णिावि गहिता, तदणंतरं सुत्त-सुत्तकयं ते गणधरा एकारसवि, अविग्रहणेण सेसगणधरवंसोवि, सूयकडस्सत्ति उवरि भण्णिाहिति, अत्थजसधम्मलच्छीपयत्तविभवाण छण्हमेतेसिं 'भग' इति सण्णा, सो जस्स अस्थि सो भण्णति भगवं, अतो सूयकडस्स भगवतो, 'णिज्जुत्तिति निश्चयेन वा आधिक्येन सार्थादितो वा युक्ता नियुक्ताः-सम्यगवस्थिताः श्रुताभिधेयविशेषा जीवादयः, तथाहि| सत्रे त एव निर्युक्ताः यत्पुनरनयोपनिद्धास्तेनेयं निर्युक्तानां युक्तिः नियुक्तयुक्तिः, युक्तशब्दलोपान्नियुक्तिः, आह-यदि सूत्र एव नियुक्ताः सम्यगवस्थानात् सुखबोधा एव ते अर्थाः, किमिह तेर्था निर्युक्ताः, उच्यते, निर्युक्ता अपि सन्तः सूत्रेाः नियुक्त्या पुनरव्याख्यानात् न सर्वेऽववुझ्यन्ते अतो णिज्जुति कित्तइस्सामि । अथवा भावमंगलं गंदी, सावि णामादि चतुर्विधा, | दन्वे संखवारसगतूरसंघातो, भावणंदी पंचविधं णाणं, 'णादंसणिस्स णाण'मितिकाऊणं दंसणमवि तदन्तर्गतं चेव, देसण| पुब्वगं च चरित्तमवि गहितं; गंदि वण्णेऊणं सुतणाणेण अहिगारो, उक्तं च एत्थं पुण अधिकारो सुतणाणेणं जो सुतेणं | तु । सेसाणमप्पणोऽविय अणुओग पदीयदिद्रुतो ॥१॥ जतो य सुतणाणस्स उद्देसो समुद्देसो अणुण्णा अणुयोगो य पव्वत्तति, तत्थवि उद्देससमुद्देसअणुण्णाओ गताओ, इह तु अणुयोगेण अहियारो, सो चतुर्विधो, तंजहा-चरणकरणाणुयोगो अनुक्रम | तीर्थ, जिन, भग, नियुक्ति एवं नन्दी शब्दस्य व्याख्या [17]

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 486