Book Title: Sachoornik Aagam Suttaani 02 Sootrakrut Churni Aagam 2
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
View full book text ________________
आगम
(02)
प्रत
सूत्रांक
[]
दीप
अनुक्रम
[]
भाग-2 “सूत्रकृत” - अंगसूत्र -२ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [१], उद्देशक [१], निर्युक्तिः [१-३५], मूलं [-]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२], अंग सूत्र-[०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
श्रीसूत्रक्रताङ्गवर्णिः
॥ ३ ॥
शास्त्रस्य मा गलो भूदिति मङ्गलं, गलो-विघ्नं मा गालो वा भूदिति मङ्गलं, गलनं गालो, नाश इत्यर्थः, सम्यग्दर्शनादिमार्गलयनाद्वा मङ्गलमित्यादि नैरुक्ता भाषेत इति । तं च नामादि चतुर्विधमपि जहा आवस्सए तथा परूवेयव्वं जाव जाणगपरीरभविय शरीरखइरितं दध्वमंगलं दध्यक्षतसुवर्णसिद्धार्थकादि, भावमंगलंपि तहेव, अथवा भावमंगलं णिज्जुत्तिकारणं चैव वृत्तं 'तित्थगरे य जिणवरे सुत्तकरे गणधरे व णमिणं । सुत्तकडस्स भगवतो णिज्जुति कित्तइस्सामि ॥ १ ॥ इह तीर्थकरणातीर्थकरा वक्ष्यन्ते तत्र तृप्लवनतरणयोरित्यस्य तीर्थमिति तं च नामादि चतुर्विधं तत्थ दव्यतित्थं मागहादि, अदवा सरिआदीणं जो अवगासो समो णिरपायो य, तिअति जं तेण, तहिं वा तरिइत्ति तित्थं, एवं दव्यतित्थे पसिद्धे तरिता तरणं तरियच्वं च पसिद्धाणि चैव तत्थ तारओ पुरिसो तरणं बाहोडबादि तरियां नदी समुद्दो वा तं च देहादितरितव्वतारणतो दाहोसमणत्तो तहाछेदणओ वज्झमलपवाहणतो अणेगंतियं फलतो य, स्वयं च द्रव्यात्मकत्वात् द्रव्यतीर्थमुच्यते, अपिचदाहोवसमं तव्हाऍ छेदणं मलपवाहणं चैव । तिसु अत्थेसु नियतं तम्हा तं दव्त्रतो तित्थं ॥ १ ॥ भावतित्थं चाउच्चण्णो संघो जओ सुत्ते भणियं ? - "तित्थं भंते! तित्थं तित्थकरे तित्थं १, गोतमा ! अरहा ताव णियमा तित्थकरे, तित्थं पुण चाउच्चण्णाइण्णो संघो, तम्मिय पसिद्धे तरिता तरणं तरियच्वं च पसिद्धाणि चैव तत्थ तरिता साधू तरणं सम्मदंसणणाणचरिताणि, तरितन्त्रं भवसमुद्दो, जतो णाणादिभावतो मिच्छत्तऽण्णाणऽविरतिभवभावेहिंतो तारयति तेण भावतित्थंति, अथवा कोहलोभकम्म| मयदाहृतण्हा छेद कम्ममलादवणयण मेगन्ति अमचंतियं च तेण कअतित्ति अतो भावतित्थं, अपित्र - कोइंमि उ णिग्गहिते अतुलोत्रममो भवे मणूसाणं । लोभम्मि उ णिग्गहिते तव्हावोच्छेदणं होंति ॥ १ ॥ अडविहों कम्मरओ बहुएहिं भवेहिं संचितो
मंगल' एवं तीर्थ संबंधि विवेचनं,
[16]
तीर्थसिद्धिः
॥ ३ ॥
Loading... Page Navigation 1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 486