________________
आगम
(02)
प्रत
सूत्रांक
[]
दीप
अनुक्रम
[]
भाग-2 “सूत्रकृत” - अंगसूत्र -२ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [१], उद्देशक [१], निर्युक्तिः [१-३५], मूलं [-]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२], अंग सूत्र-[०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
श्रीसूत्रक्रताङ्गवर्णिः
॥ ३ ॥
शास्त्रस्य मा गलो भूदिति मङ्गलं, गलो-विघ्नं मा गालो वा भूदिति मङ्गलं, गलनं गालो, नाश इत्यर्थः, सम्यग्दर्शनादिमार्गलयनाद्वा मङ्गलमित्यादि नैरुक्ता भाषेत इति । तं च नामादि चतुर्विधमपि जहा आवस्सए तथा परूवेयव्वं जाव जाणगपरीरभविय शरीरखइरितं दध्वमंगलं दध्यक्षतसुवर्णसिद्धार्थकादि, भावमंगलंपि तहेव, अथवा भावमंगलं णिज्जुत्तिकारणं चैव वृत्तं 'तित्थगरे य जिणवरे सुत्तकरे गणधरे व णमिणं । सुत्तकडस्स भगवतो णिज्जुति कित्तइस्सामि ॥ १ ॥ इह तीर्थकरणातीर्थकरा वक्ष्यन्ते तत्र तृप्लवनतरणयोरित्यस्य तीर्थमिति तं च नामादि चतुर्विधं तत्थ दव्यतित्थं मागहादि, अदवा सरिआदीणं जो अवगासो समो णिरपायो य, तिअति जं तेण, तहिं वा तरिइत्ति तित्थं, एवं दव्यतित्थे पसिद्धे तरिता तरणं तरियच्वं च पसिद्धाणि चैव तत्थ तारओ पुरिसो तरणं बाहोडबादि तरियां नदी समुद्दो वा तं च देहादितरितव्वतारणतो दाहोसमणत्तो तहाछेदणओ वज्झमलपवाहणतो अणेगंतियं फलतो य, स्वयं च द्रव्यात्मकत्वात् द्रव्यतीर्थमुच्यते, अपिचदाहोवसमं तव्हाऍ छेदणं मलपवाहणं चैव । तिसु अत्थेसु नियतं तम्हा तं दव्त्रतो तित्थं ॥ १ ॥ भावतित्थं चाउच्चण्णो संघो जओ सुत्ते भणियं ? - "तित्थं भंते! तित्थं तित्थकरे तित्थं १, गोतमा ! अरहा ताव णियमा तित्थकरे, तित्थं पुण चाउच्चण्णाइण्णो संघो, तम्मिय पसिद्धे तरिता तरणं तरियच्वं च पसिद्धाणि चैव तत्थ तरिता साधू तरणं सम्मदंसणणाणचरिताणि, तरितन्त्रं भवसमुद्दो, जतो णाणादिभावतो मिच्छत्तऽण्णाणऽविरतिभवभावेहिंतो तारयति तेण भावतित्थंति, अथवा कोहलोभकम्म| मयदाहृतण्हा छेद कम्ममलादवणयण मेगन्ति अमचंतियं च तेण कअतित्ति अतो भावतित्थं, अपित्र - कोइंमि उ णिग्गहिते अतुलोत्रममो भवे मणूसाणं । लोभम्मि उ णिग्गहिते तव्हावोच्छेदणं होंति ॥ १ ॥ अडविहों कम्मरओ बहुएहिं भवेहिं संचितो
मंगल' एवं तीर्थ संबंधि विवेचनं,
[16]
तीर्थसिद्धिः
॥ ३ ॥