Book Title: Rushabh Shatak
Author(s): Kalyankirtivijay
Publisher: ZZ_Anusandhan
View full book text
________________
10
स्वस्ति श्रीव्रजराजिनिर्जरवधूवृन्दैरमन्दादरैरुद्री गतिरान्तरा भवतु मे श्रीनाभिराजात्मजे । सङ्गं स्वर्गि (र्ग) तरङ्गिणीयमुनयोर्नाथो यथा पाथसां यः पाणिग्रहणं विरचयत् रेजे द्वयोः कन्ययोः ॥ | १ ||
एकस्मिन् ह्युभयोस्तु वस्तुनि मनोरोधे विरोधे स्थितिः स्यादेवाऽज्ञ्जनजालशालि वहतोः श्यामत्वमन्तर्मिथः । मा भूकमृगीदृगीक्षणसुखान्मन्नेत्रयोस्तत्कलिः द्वे ऊढे युगपज्जिनेन युवती येनेति वः पातु सः ||२||
अनुसंधान - २९
विश्वं विश्वसृजः सुखेन सृजतो विश्वत्रयं यो नृणां रत्नं चाऽत्र सुमङ्गला बलिगृहस्त्रीणां सुनन्दा पुनः । स्वःस्त्रीणां तदधीशदत्तमिव यस्तत् पर्यणैषीत् तयोर्द्वन्द्वं सन्निभमात्मनः स भगवान् भूयाद् विभूत्यै सताम् ||३||
आवाभ्यां मुमुचे रि (चिरन्तनतरक्रोधाविरो (?) मिथः स्वामिंस्त्वामधिगम्य सिद्धिसदनं शान्तं रिपुभ्यामपि । तन्नौ स्वीकुरु यो रमां गिरमपि स्त्रीयुग्मदम्भात् प्रभुः (भु)स्ते द्वे ज... इवोदुवाह भगवान् श्रेयः श्रिये सोऽस्तु वः ||४||
याम्योदक्ककुभोर्गतिं कृतवता ये अर्जिते ऊर्जिते सम्पत्ती रविणो (णा ) ऽतितीव्रमहसं यस्य प्रतापप्रथाम् । बाढं सोढुमशक्तिना जलजदृग्युग्मच्छलाद् ढौकिते ऊढे प्रौढपराक्रमेण विभुना ते येन सोऽस्तु श्रिये ॥५॥
सत्पक्षः कमलाकरप्रणयिधीः शश्वद् विधिप्रीतिभूः श्रीमन्मानसवाससङ्गतिरतो यद् राजहंसोऽभवम् । स्याद् द्वाभ्यां रहितस्य मे न तु कथं तत्पक्षि (क्ष) तिभ्यां गति-र्येन स्त्रीद्वयदम्भतो भगवता ते स्वीकृते सश्रिये ॥ ६ ॥
छायाकान्तिपतिः पितेव यमुनाभ्रातुर्निशाकौमुदी - युक्तश्चन्द्र इवाऽतिसुन्दररसाधीशप्रमोदप्रदः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22