Book Title: Rushabh Shatak
Author(s): Kalyankirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 19
________________ August-2004 19 बुद्धयैवाऽमृतमेनदैक्षवरसव्याजात्कृतं प्राभृतं स्वामी यस्तदपात् स पातु भवतः पुण्यात्मनामग्रणीः ।।७।। क्लृप्तोऽयं दलश: प्रयच्छति रसं रम्यं च निःपीडितोऽप्येष प्रोज्झति नो निजां मधुरता-मिक्षुस्ततः सत्तमम् । हत्स्थस्तेन ममाऽधुनाऽतिधवलध्यानद्रुरेतद्रसाद् भावी भद्रफलो धियेति तमधाद् योऽन्तस्तमीडे प्रभुम् ॥८॥ गच्छद्भिनिधनं द्रुपैदिविषदां माधुर्यमत्रैव किं स्वं न्यस्तं विदतेति दत्तमनघं माधुर्यवर्यं मुदा । इक्षोरेव रसं रसेश्वरभुवा श्रेयांससज्ञेन यः । पुण्यात्मा पिबति स्म पेशलपदः पुष्णातु वः स श्रियम् ॥९॥ लोकास्तोकमनोविनोदविदुषा कर्ता(l)ऽस्मि कर्ता मुदा स्पर्धा सार्धमहं त्वदीयवचसा माधुर्यधुर्येण नो । तापात् पाहि तपस्विनं हुतभुजां तन्मां जिनेन्द्राऽधुना किं विज्ञप्त इतीक्षुजं रसमिमं योऽपात् स व: श्रेयसे ॥१०॥ सम्पन्नः सुमना अयं ----------- --- - -- - - -- ------ - - - ...----- ढौकितं श्रेयांसेन धियेति यस्तमपिबत् सम्पत्प्रदः सोऽस्तु वः ॥११॥ उप्तः स्याद् यदि पुण्यभाजि भगवत्क्षेत्रेऽत्र पूर्वं मया माधुर्यस्य खनी रसः फलमहं प्राप्तोऽस्मि तदबीजजम् । श्रेयांसेन धियेति यत्करभुवि न्यस्तो रसः पुण्ड्रभूः क्षेत्रान्तर्निदधे स एव तरसा येनेशिता स श्रिये ॥१२॥ आसीदेष वलक्षपक्षयुगल: श्रीराजहंसो जिनो धत्ते गोरसतां रसोत्तमतयो(या) युक्तोऽयमिक्षो रसः । एतत्पानममुष्य साम्प्रतमिति ध्यात्वेति यं ढौकितं श्रेयांसेन पपौ प्रभुः प्रथितधीर्यः सोऽस्तु वः शर्मणे ॥१३।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 17 18 19 20 21 22