Book Title: Rushabh Shatak
Author(s): Kalyankirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 12
________________ 12 स्यात् पित्रोर्युगपत् पवित्रपदयोर्नेपुण्यपुण्यात्मनोः कर्तुं भक्तिमलं विलम्बरहितां नैका स्रुषा जातुचित् । ध्यात्वैवं परिणीतवान् विनयवांस्तत्कर्ममर्मक्षमे यो द्वे पद्मविलोचने अवतु वस्तापादिवेन्दुर्भवात् ॥१४॥ अनुसंधान - २९ द्वे गङ्गागिरिजे प्रिये पशुपतेश्छायाछवी भास्वतः श्रीगोप्यौ च तमोरिपोरपि रति- प्रीती च चेतोभुवः यो द्वैवं ( धं? ) मरुतां मतः समुचितस्तद्वर्तिनः मेऽपि स ध्यात्वैवं परिणीतवान् प्रभुरुभे यः मुत्तुवो (सुभ्रुवौ ) स श्रये ||१५|| एकमेव हि युग्मजातमनुजास्तन्वन्ति तन्वीं ध्रुवं पूर्वेषां प्रथमः क्रमः क्रमजुषोऽप्येष ध्रुवं मूलत: । उच्छेद्योऽस्ति ममेति योऽत्र तदभिज्ञानाय सद्ज्ञानवान् कान्ते द्वे परिणीतवान् स कुरुतां कैवल्यकेली (लिं) सताम् ॥१६॥ नाऽऽप्ताः पङ्क्तिविभेदिनः स्युरिति यो भोगार्थमभ्यर्थितः स्वः स्त्रीभिर्वसुधाभृतां युवतिभिश्चाऽनेकशो वाग्भरैः । कामोर्वीरुहवारिवाहसदृशो द्वे सुध्रुवी वू ( व्यू) ढवांस्तासां तुष्टिकृते पृथक् पृथगसौ स्वामी श्रिये वः सदा ||१७|| लोकेशत्वगभीरताजितसरोजन्मासनाम्भोनिधि क्ष्मापाभ्यां स्वसुते उपायनकृते साक्षादिव प्रेषिते । यो दोर्दण्डमखण्डचण्डमहसं बिभ्रद् भ[ ] भासुरः कन्ये द्वे परिणीतवान् प्रथयतु श्रेयांसि भूयांसि सः ॥ १८ ॥ आसीदग्निवृषो धृतामृतरुचिः साक्षादसावीश्वर स्तेनोमा च सरस्वती च मरुतामस्यैव युक्ते प्रिये । सञ्चिन्त्येति विरचिनोभयवधूव्याजात् तयोर्दत्तयोः पाणि पीडयति स्म योऽस्तु पुरुषापीडः स पीडापहः ॥१९॥ एकां क्ष्मां रमणीमनन्यगतिकामन्यां च सिन्धोः सुतां दत्ते नाभिनराधिपेन गुरुणा बाल्येऽपि भुञ्जन् प्रभुः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22