Book Title: Rushabh Shatak
Author(s): Kalyankirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 14
________________ 14 अनुसंधान-२९ कल्याणधुति यस्य बाहु-शिरसि श्यामा सहस्रत्विषः कोडे स्थास्नुकलिन्दसूरिव दधौ शोभा लुठन्ती जटा । तं श्रेयोवनवारिवाहसदृशं विद्यानवद्यैर्यतिव्रातैर्वन्दितपादपद्ममनघं नाभेयदेवं स्तुमः ॥१॥ कि लोकत्रयचित्तवृत्तिमथनप्रह्वस्य चेतोभुवक्ष्माराजस्य भुजालतामसिरसावुच्छेत्तुमुद्यत्त (द्युक्तवान् ?) । रोलम्बच्छविरंसदेशपतितो यत्केशपाशो बभौ देवं दर्पकदर्पसर्पविनताजन्मानमीहामहे ॥२॥ स्फूर्जच्छक्तिमताऽतिधन्यधवलध्यानैकसप्ताचिषा निर्दग्धोल्बणकर्ममर्मसमिधां धूमस्य किं धोरणिः । प्राप्तो यद्भुजमूर्ध्नि मूर्धजभरो रोलम्बनीलो लसत्प्रीति वस्तुनुतां स संसृतिसरिन्नाथैककुम्भोद्भवः ॥३।। मा ध्वंसाय महाव्रतिस्त्वमदयं मद्भातुरौत्सुक्यवान् भूयाः कर्तुमनाः कलिन्ददुहिता विज्ञप्तिमेनामिव । कर्णाभ्यर्णमुपेयुषी श्रवणयोर्मूले लुठन्ती बभौ राजी यस्य शिरोरुहां स भगवानस्तु श्रिये वश्चिरम् ॥४॥ देवेन्द्रैः कुमुदेन्दुसुन्दरतरैः सञ्चालितैश्चामरैः श्लिष्टा यच्छ्रुतिपार्श्वयोरधिगता जात्याञ्जनाभा जटाः । दैवात् सम्मिलितैर्जलैर्दिविषदां नद्या मिथः सङ्गताः कल्लोला इव यामुनाः शुशुभिरे सोऽहंञ् शिवायाऽस्तु वः ॥५॥ स्पर्धी सार्धमहं त्वदङ्गमुखजैः कर्ताऽस्मि नो सौरभैः स्तेनाऽकीर्तिकरी कुरङ्गजठरावस्थानजां वेदनाम् । स्वामिन् ! भिन्ध्यभिधातुमित्युपगता कस्तूरिकेव स्वयं यं स्कन्धशिरोजराजिमिषतस्तं तीर्थनाथं स्तुमः ॥६॥ भुक्तायाश्चिरमृद्धराज्यकमलालोलेक्षणाया व्रतादानस्याऽवसरे सरागविनयादालिङ्ग्य यान्त्या इयम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22