________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५
१.१.१०.२. ]
[ I.5.7. सुतपाव्ने सुता इमे शुचयो यन्ति वीतये । सोमासो दध्याशिरः ॥५॥ सुतपाब्ने । सुतं यः पिबति तस्मै । सुताः। इमे। सोमाः। पूर्ताः। पानाय । गच्छन्ति ।
दधिमिश्रयणाः।
त्वं सुतस्य पीतये सद्यो वृद्धो अजायथाः। इन्द्र ज्येष्ठाय सुक्रतो ॥६॥
त्वं सुतस्य। त्वम्। सुतस्य। पानार्थम्। सद्यः। वृद्धः। भवसि प्रवृद्धशरीरः। इन्द्र ! । श्रेष्ठं कर्म कर्तुम् । शत्रुषु सुप्रज्ञ।
आ त्वां विशन्त्वाशवः सोमास इन्द्र गिर्वणः । शं ते सन्तु प्रचेतसे ॥७॥ __ आ त्वा विशन्तु। आविशन्तु। त्वाम्। क्षिप्राः। सोमाः। इन्द्र ! । गीभिर्वननीय! । शं च। तुभ्यम्। भवन्तु । सुमतये।
१. सुतपाप्ने सुतपाप्ने P.
११. वेवेषु ज्येष्ठत्वार्थम् Sy. सुतानां सोमानां पात्रे Skt.. वृत्रवधादिकाय Skt. २. S. adds सोमं after सुतं and अतिशयेन प्रशस्यः प्रवृद्धो वा ज्येष्ठः। ___before यः। ३. सोमान P. तत्कर्म ज्यैष्ठ्यम् । तस्मै च वृत्रव४. पू: P. ५. भक्षणार्थम् Sy.
धादिकाय Skr. ६. न चाप्रदीयमानानां गमनं सम्भवतीति । १२. सुप्रज्ञ! S. Both the MSS. D.
प्रदानमनेन लक्ष्यते। सम्प्रदानचतुर्थी- and P. add visarga after श्रुतेः दानार्थ एव वा एतिः। प्रदीयन्त
सुप्रज्ञ but it should be in the इत्यर्थः. Skt.
vocative as gement in the ७. ०मिश्रयणाः is doubtful .मिश्राः
Vedic stanza is in the vocaseems to be grammatically
tive.
शोभनकर्मन् शोभनप्रज्ञ वा Sy. correct and proper reading. अवनीयमानं दधि आशीर्वोषघातकं येषां
हे सुकर्मन् सुप्रज्ञ वा Skr. सोमानां ते दध्याशिरः Sy.
१३. आत्वाविशन्त्वां P. दध्याशिरः दधिमिश्राः। सोममित्रं हि त्वया पीयन्ताम् Sk. दध्याशीरच्यते Skt.
१४. सवनत्रये प्रकृतिविकृत्योर्वा व्याप्ति८. त्वं सुतस्य omitted by D. S.
मन्तः Sy. ९. अथवा पीतय इति तृतीयार्थे चतुर्थी । त्वं
स्वकार्यकरणे क्षिप्राः Skt. सुतस्य सोमस्य पानेन सद्य एव समान
मादने क्षिप्राः Skr. एवाहनि पानानन्तरमेव शरीरेण
| १५. स्तुतिभिः सम्भजनीयः। स्तुतीनां वा च वीर्येण च परिवृद्धो भवसि Skt.
सम्भक्तःSkt. १०. युद्धो P.
१६. शम्-सुखरूपाः सोमाः सन्तु Sy. अभिवृद्धयोत्साहेन युक्तोऽभूः Sy. | १७. भवतु S.
For Private and Personal Use Only