Book Title: Ram Charitram Author(s): Devvijay Gani Publisher: Shravak Hiralal Hansraj View full book textPage 4
________________ She Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir राम- त्तेन पुष्पोत्तरदुहिता पद्मा व्युदैदयत, पद्मयानि श्रीकंठो दृष्टः, तयोरन्योऽन्यमनुरागोऽमृत्. विझाय तदन्निप्राय । श्रीकंठस्तां स्मरातुरः ।। श्रादाय व्योममार्गेण | गंतुं प्रववृते पुतं ॥ १॥ श्रीकंठस्तां गृहीत्वा यदा गतस्तदा चेटिकाः पूत्कुतिस्म. तदनु पद्मोत्तरो जाता सन्नह्य तस्यान्वधावत. ततः श्रीकंठोऽपि पलायमानो पुतं कीर्तिधवलरादसेंडं शरणं गतस्तं नगिनीपतिं च झावा, पद्माहरणत्तांतं च कथयित्वा स तत्र स्थितः. इतश्च पुष्पोत्तरः पद्मोत्तरपुत्रेण युतो धावन सैन्यैर्दिशःप्रबादयन युगांतसागर श्व समागात. ततः कीर्तिधवलो रादसेश्वरो दुतमुखेन पुष्पोत्तरमजाषयाष्मान्निविचार्य कर्तव्यं संग्रामादि, अविचार्य कार्य न कार्य, यतः-अपरीक्षितं न कर्तव्यं । कर्तव्यं सुपरीदितं ॥ पश्चाद्भवति संतापो । ब्राह्मणी नकुलं यथा ॥१॥यविमृश्य प्रयासो मुधा स्यात् , यतः कन्या ह्यवश्यं कस्मैचिद्दातव्या, अनया त्वयं स्वयं वृतो वरः, वरेण चापि कन्येयं स्वयं वृता, य. तः-वरं वस्यते कन्या । माता वित्तं पिता श्रुतं ॥ बंधुः स्वाजन्यमिबेच्च । मिष्टान्नमपरे जनाः ॥ ॥१॥ यतो युद्धं न युज्यते, वधूवरयोरेतयोर्विवाहमेव यूयं कुरुत? ततः पद्मापि दृतीमुखेन स्व. | तातंप्रति झापयामास, नो तात मयैष एव वरो वृतः, वरेणाप्यहं वृना, इति श्रुषा पुष्पोत्तरपद्मोत्त For Private And Personal Use OnlyPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 367