Book Title: Ram Charitram
Author(s): Devvijay Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 9
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ८ राम | ज्यं न्यस्य संयमं खात्वा केवलज्ञानमवाप्य मोक्षं जगाम किष्किंधानाथ घनोदधिरथोऽपि निजकिष्किंधाम्न राज्यं संस्थाप्य दीक्षां लावा मोद गतः इतश्च वैताढ्ये स्थनूपुरचक्रवालाख्यं पुरमस्ति, तत्राशनि वेगनामा विद्याधरोऽस्ति तस्य पुत्रौ विजयसिंह विद्युद्वेगनामानावजवतामशनिवेगस्य दोर्दैमा विवापरौ. Acharya Shri Kailassagarsuri Gyanmandir तत्रैव वैतादित्यपुरे मान्यवान्नामा राजानृत, तस्य श्रीमानेति कन्यका, राज्ञा तस्याः स्वयंवरः कारितः, तस्मिन् स्वयंवरेऽनेकविद्याधरनरेंद्राः समागत्योचेषु मंचेषूपविष्टाः शोनंते पालके विमाने वैमानिका व. प्रतिहार्या वर्ण्यमानान् विद्याधरनरेंद्रान सर्वानपि विमुच्य तथा श्रीमालया किष्किंधर्व, सा तत्कंठे वरमालां निचिक्षेप दोर्जतासत्यंकारमिव तद् दृष्ट्वा विजयसिंहः सिंहपराक्रमो भृकुटीनीपणो बजाषे, पढो एते वैताढ्यान्निष्काशिता यासनू दुर्नयकारिणौखत्, तत्केनामदानीता दुर्विनीताः कुलपांशनाः ! इन्म्येतान् दुराचारान् पशूनिवेत्युक्त्वतोऽशनिवेगतनयो यमोपमः एवमन्येऽपि वानरा राक्षसा वैतान्यवासिनो विद्याधरा अशनिवेगसैनिकाश्च संग्रामं च क्रिरे मिथः, यथा - दंतादतिप्रवृत्ते नै – रुफुल्लिंगीकृतांवरः । कुंता कुंति मिलत्सादी । शराशरिमिल For Private And Personal Use Only.

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 367