Book Title: Ram Charitram
Author(s): Devvijay Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
%E
राम- द्रथी॥१॥ खमाखझिपतत्पत्ति-रसृक्पंकिल नृतलः ॥ रणस्ततः प्रववृत्ते । कल्पांत व दारुणः॥ | ॥२॥ एवं तस्मिन् संग्रामे जायमाने किष्किंधिलघुत्राता विजयसिंहस्य शिरः कुरप्रवाणेनाबिदत्तरोः फलवत्, विजयसिंहे मृते तत्सैन्यं जम, यतः-मेघहीना हता देशाः । पुत्रहीनं हतं कुलं ॥ वस्त्रहीनं हतं रूपं । हतं सैन्यमनायकं ॥१॥ ततः किष्किंधिनाथः श्रीमालामुछाह्य जयश्रियमिव महामहेन विमानमारोप्य सपरिबदः किष्किंधा समागात्.
श्तश्चाशनिवेगः पुत्रवधोदंतं श्रुत्वा अकांमाशनिपातवत् किष्किंधानगर्यामागात्. लंकाकि. ष्किंधातः सुकेशिकिष्किंधिभ्रातरावपि निरीयतुः. ननयोपि सैन्ययोः संग्रामो जज्ञे, ततो रादासवानरसैन्यानि दिशोदिशं पलायितानि. ततो लंकाकिष्किंधानायको सपरिवारौ पलायित्वा पाताललंकायां जग्मतुः. ततः प्रशांतकोपोऽशनिघोषः शत्रुनिष्काशनाबांतमना निर्यातनामानं खेचरं लंकाकिष्किंधयो राज्ये निवेश्य स्वयं वैताढये रथनूपुरचक्रवालनगरे आजगाम महामहेन, अन्येा. रशनिघोषः साधुसंयोगात्सहस्रारे सुते राज्यं न्यस्य दीदामुपपेदे. थथ पाताललंकायां स्थितयो. लकाकिष्किंधानाथयोर्मध्ये सुकेशिलंकानाथस्यप्राण्यां पट्टायां त्रयः पुत्राः संजाता माली १ सु.
For Private And Personal Use Only

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 367