Book Title: Ram Charitram
Author(s): Devvijay Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 13
________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir रामा एवं विधं तं महा राज्यं कुर्वाणं विलोक्य लंकाधिपो मालिनुपतिर्गधेचोऽन्यमिन्नमिव न | सेहे. ततो माली राजा खत्रातृभिर्मत्रिनिर्वानरैश्च परिवृतो विविधैर्वाहनैश्च युतः प्रचचालेंदंप्रति. मार्गे गवतां तेषामपशकुनान्यत्नवन् , यथा-श्रंगारजस्मेंधनपंकधूलि-पर्णार्ककर्पासतुषास्थिके. शाः ॥ कृष्णांजनावस्करकृष्णधान्य-पाषाणविष्टानुजगोषधानि ॥ १॥ तैलं गुमं चर्म वसा विनि. ना । तिक्तं च जांमंलवणं तृणं च ॥ तक्रार्गलाशृंखलवृष्टिघाताः । कार्ये कचितत्रिंशदियं न श. स्ता॥॥ स्वपादयानस्खलनं दशानां। खंजः कचिद्यानपलायनं च ॥ हारान्निघातध्वजवस्त्रपाताः । प्रस्थानविघ्नं कथयति यातुः ॥ ३॥ मार्जारयुधारवदर्शनानि । कलिः कुटुंबस्य परस्परस्य ।। चित्तस्य कायुष्यकरं च सर्व । गंतुं प्रयाणप्रतिषेधनाय ॥४॥रयः खगमृगाः समाकुला-स्तु. व्यकालविहितारवाश्च ये ।। ते जति परदेशयायिनां । देहिनां मरणकारिणो ध्रुवं ॥५॥ इत्याद्यपशकुनान्यवलोकयन् नैमित्तिको बभाषे, राजन! विचार्य गंतव्य संग्रामे, यत एतेऽप. शकुनानि निवारयति त्वां, सुमालिनापि निवारितोऽपि मंत्रिणा च निषेधितोऽपि दोर्बलगर्वितो मा. लिराद तवचनं न मन्यतेस्म, ततः सबलवाहनोऽसौ वैताब्यगिरिं जगाम. इंद्रोऽप्यैरावणारूढः पा. For Private And Personal use only

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 367