Book Title: Ram Charitram
Author(s): Devvijay Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 11
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Sun Kailassagarsur Gyanmandir राम माली २ माव्यवांश्चेति ३. किष्किंधाधिपतेः किष्किंधिराज्ञः श्रीमालायां पट्टराइयां दो पुत्रौ संजाचरित्रं तावादित्यरजा ऋदरजाश्चेति महाभुजौ. अपरेा राझा किष्किंधिना सुमेरी यानां कृत्वा निवृतेन मधुनामा पर्वतो दृष्टः, तत्र मनोरमोद्याने तस्य मनो रंतुं विशश्राम. तेन तत्रैव नवीनं किष्किंधिनाम पुरं कृत्वा कैलाशे यदरामिव स तस्थिवान्. सुकेशिनोवि त्रयः पुत्रा निजं राज्यं शत्रुनिहतं श्रुत्वा क्रुधा ज्वलंतोऽप्रय व वीर्यशालिनो खंकायां समागत्य निर्घातान्निधं खेचरं रणांगणे नि. पातयामासुः. एवं लंकाराज्ये माली राजानवत्, किष्किंधायां चादित्यराजानवत्. तश्च वैतादयगिरौ स्थनूपुरचक्रवालनगरेऽशनिवेगमूनोः सहस्रारनरेंडस्य चित्तसुंदर्या पट्टराश्या गर्ने कश्चिद्देवो महर्डिकः समुत्पन्नः, गर्नस्यानुजावेन च तस्या दुःपूरो दोहदो जातो यदहमिंण सह भोगाननुजवामि. अथापर्यमाणेन तेन दोहदेन सा दुर्बला जाता वक्तुमशक्यत्वात. ततः सहस्रारनृपेणातिनिर्बधेन पृष्टा सा यथातथमुवाच. ततः सहस्रारनृपः सहस्रादरूपं विधाय दोहदं पूरयामास. ततः संपूर्णदोह. दा पूर्णे मास्यन्यूनविक्रमं प्राचीव सूर्य सा राझी पुत्रं प्रसवयामास, इंसंनोगदोहदात्तस्येंद्र इति For Private And Personal use only.

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 367