Book Title: Ram Charitram
Author(s): Devvijay Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 6
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir राम- यांसो वानरा दृष्टाः. तेषां वानराणां रक्षणाय राज्ञा श्रमारिपटहो वादितः, य एतान हन्यात् स हं. बारा तव्य इत्युक्त्वा वानररदां कारयतिस्म. राजा त्वन्नपानादिकं वानस्योग्यं भयं सदा दापयति, ततः | सर्वेऽपि लोकास्तथैव कुर्वति, यतः-राशि धर्मिणि धर्मिष्टाः । पापे पापाः समे समाः ॥ राजानमनुवर्तते । यथा राजा तथा प्रजाः ॥ १॥ अनया रीत्या ते वानराः सुखिनो जाताः. शस्तन्नगरवासीलोको रथेषु यानेषु उत्रेषु गृहेषु प्रासादेषु वानरानेवालेखयति, यत्र कुत्रापि च याति तत्रापि वानरविद्यया वानररूपाणि कृत्वा याति तन्निवासिलोकः कौतुकात्. ततश्च लोके वानरा एते ३ त्युक्तिर्जाता जगति, वानरदीपवासाच ते वानराः, न पुनस्ते सत्यं वानराः, यतः-वानरदीपराज्येन । वानरैर्खदमभिस्तथा । वानरा शति कीर्त्यते । तत्स्था विद्याधरा अलि ॥१॥ तत्राथ श्रीकंठ सुतो वज्रकंठो बलवांस्तेजस्वी विद्यावान महाविद्याधरः सुखमनुजवन्नास्ते. श्रयैकदा श्रीकंठः सजासीनो व्योममार्गेण नंदीश्वरयात्रायै शाश्वताहतां वंदनाय देवान् गवतोऽऽादीत्. तान दृष्ट्वा तस्यापि मनसि श्रछा जाता यदहमपि नंदीश्वरे देवैः सह यामि, इति विचिंत्य सोऽपि विमाने नपविश्य देवैः सह नंदीश्वरे यातिस्म. ततः श्रीकंठस्याकाशमार्गे गवतो मानुपोनरे पर्वते विमानं स्ख For Private And Personal Use Only

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 367