Book Title: Ram Charitram
Author(s): Devvijay Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 2
________________ Shri Mahavir Jain Aradhana Kendra राम- । चरित्र १ www.kobatirth.org ॥ श्रीजिनाय नमः ॥ ॥ अथ श्रीरामचरितं मारयते ॥ ( कर्ता — श्रीदेवविजयगणी ) Acharya Shn Kailassagarsuri Gyanmandir छपावी प्रसिद्ध करनार - पंमित श्रावक हीरालाल हंसराज ( जामनगरवाळा ) श्रीसुतखामि - जिनेऽस्यांजनद्युतेः ॥ हरिवंशमृगांकस्य । तीर्थे संजातजन्मनः ॥ ॥ १ ॥ बलदेवस्य पद्मस्य । विष्णोर्नारायणस्य च ॥ प्रतिविष्णो रावणस्य । चरितं परिकीर्त्यते ॥ ॥ २ ॥ यथास्मिन् जंबूद्दीपे नारते क्षेत्रे लवणाब्धौ योजन सप्तशतविस्तृतः सर्वासु दिक राक्षसनामापोऽस्ति तदुद्दीमध्ये त्रिकूटनामा पर्वतः स उच्चत्वेन नवयोजनानि, पंचाशयोजनानि वि स्तीर्णत्वेन, दीर्घत्वेन शतयोजनानि, तदुपरि स्वर्णसप्तप्राकारपरिखा गृहतारणालंकृता जिनजवनपिताष्टोत्तरशतद्वारा लंका नाम पुरी यासीत यतः - शतयोजनविस्तीर्णा । सप्तप्राकारवेष्टिता ॥ अष्टोत्तरशतद्दारा | योजनविंशदीर्घिता ॥ १ ॥ लंकापुरी व्यंतर देवेन जीमरादय श्री जित For Private And Personal Use Only

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 ... 367