Book Title: Pundrik Charitram Author(s): Kamalprabhsuri, Bechardas Doshi, Publisher: Mohanlal Girdharlal Shah Bhavnagar View full book textPage 9
________________ - पुण्डरीक-ज्ञानद्धि प्रथम प्रदाय सुयतिव्यूहाय यो भुक्तवान् स खामी मम गो-तमोऽपहरतु श्रीगौतमोऽयं गुरुः ॥८॥ ४ चरित्रम्. श्रीअतिमुक्तको मुनिः - येन नारदमुनेः पुरः पुरा सिद्धतीर्थमहिमा महाद्भुतः। कीर्तितः सुकृतकीयलंकृतः सोऽतिमुक्तकयतीश्वरोऽवतात्।। 8 श्रीसूरीन्द्राः - यः पञ्चधाऽऽचारविशेषितश्रीरवाप्तसिद्धान्तसमुद्रपारः। सरीन्द्रवर्गोऽस्तु सुबोधिरत्नभरप्रदो ज्ञानरुचाग्रदीपः॥४ B ग्रन्थकर्तुरात्मलाघवम् - 8 पुण्डरीकचरित्रस्य प्रोज्ज्वलस्य विलोकने । मार्तण्डमण्डलस्येव स्वल्पदृष्टिः क्षमोऽस्मि किम् ? ॥ ११ ॥ 8 मुनिप्रेरणया प्रवृत्तिः - 8 मुनीनां पितृतुल्यानां वाक्यालम्बनतोऽथवा । करिष्यामि पदोच्चारान् बालः स्वल्पवलोऽप्यहम् ॥ १२॥ ४ 8 तथाच - शत्रुजयमाहात्म्ये पूर्वाचार्याः - सिरिसत्तुंजयगिरिवर-माहप्पं भद्दबाहुणा रइअं। श्रीशनुजयगिरिवरमाहात्म्यं भद्रबाहुना रचितम् ॥8 ४ तत्तो य वयरसामी उद्धरह इह समासेण ॥१३॥ ततश्च बज्रस्वामी उद्धरति इह समासेन.॥ १३ ॥ 8 तं इह पालित्तणं उद्धरिअं गिरिवरिंदरुंदाओ। तद् इह पादलिप्तेन उद्धृतं गिरिवरेन्द्ररौद्रात् । १ गोः वाण्याः, तमः-अज्ञानम्-गो-तमः । २ "रुंदो विउल-मुहलेसु"-(दे० स०व०) इति देशीनाममालावचनाव 8. अत्रत्यो रुंद-शब्दो विपुलार्थः, स च रौद्रशब्दप्रकृतिक इति । 0000000000000000000000000000000000000 0000000000000000000000000000000000000000000000000 Jain Educatintamahonal For Private & Personal use only wwwxuinelibrary.orgPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 346