Book Title: Pundrik Charitram
Author(s): Kamalprabhsuri, Bechardas Doshi,
Publisher: Mohanlal Girdharlal Shah Bhavnagar
View full book text
________________
OooooxốO
पुण्डरीक-8 यतः
বমি धर्मोपदेशे गुणसन्निवेशे चित्तप्रसादे शुचिशास्त्रवादे। अन्नं हि हेतुर्दुरिताब्धिसेतुर्दयं यतिभ्यः शम-सन्मतिभ्यः॥
उक्तं चः
"तीहिं ठाणेहिं जीवा सुहदीहाउयत्ताए कम्मं त्रिभिः स्थानः जीवाः शुभदीर्घायुष्कतया कर्म पगरंति. तं जहा-पाणे नो अइवाइत्ता, नो मुसं प्रकुर्वन्ति. तद्यथा-प्राणान् नो अतिपात्य, नो मृषा: ४ वइत्ता, तहारूवं समणं वा फासुएणं, एसणिज्जेणं, उदित्वा, तथारूपं श्रमणं वा प्रासुकेन, एषणीयेन
मणुन्नेणं, पीइकारणेणं असण-पाण-खाइम- मनोज्ञेन, प्रीतिकारणेन, अशन-पान-खादिम-8 8 साइमेणं पडिलाभित्ता भवइ-इच्चेहिं तीहिं ठाणेहिं स्वादिमेन प्रतिलाभ्य भवति-इत्येतस्त्रिभिः स्थान-8 ४जीवा सुहदीहाउयत्ताए कम्म पगरंति"।
र्जीवाः शुभदीर्घायुष्कतया कर्म प्रकुर्वन्ति । ४ सुबाहुः श्रीमणाङ्गेषु चक्रे विश्रामणां सदा । तत्प्रभावेण चक्रेशाऽधिकवीर्यत्वमार्जयत् ॥४७॥
यतः४तपःपुषां ग्लानिमुपेयुषां यो जराजुषां देहमथो गुरूणाम् । विश्रामणाद्यः कुरुते बलाढय बलाधिक: स्यात् स कथं न विश्वे ? ॥४८॥ श्रीवज्रनाभोव्याचख्यो सुबाहं बाहमप्यथ । जाती पीठ-महापीठौ रोषेण कलुषान्तरौ ॥४९॥ १ उग्रं तपस्तपस्यन्तावप्येतो रोषतो मुनी। ईषन्मायायुती स्त्रीत्वं कोपार्जयतामुभौ ॥२०॥
OOOo9xxxxxxxxxxxxxxxxnxxoxox
XOAN XOA XOAN
१ अयं पाठः स्थानान्सूत्रे तृतीयस्थाने प्रथम उद्देशके (पृ० ११७ बाबू), २ श्रमणस्य इदम्-श्चामणम् ।
Jain Educatie
International
For Private & Personal use only
wwodainelibrary.org

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 346