Book Title: Pundrik Charitram
Author(s): Kamalprabhsuri, Bechardas Doshi,
Publisher: Mohanlal Girdharlal Shah Bhavnagar
View full book text
________________
SOORA
पुण्डरीक-8 बालचन्द्रेऽतिकौटिल्यं चञ्चलत्वं समीरणे । बहावेयातिदाहित्वं न पौरेषु कदाचन ॥२४॥
স্বস্তি प्रीयन्ते गो-रसैर्यत्र गो-पोला उभयेऽपि हि । दान-सद्गतिसंयुक्ताः कुंजराश्च नृकंजराः ॥२६॥
हृदि स्त्रीदर्शनाद् मारो बन्धश्च प्रेमतो नृणाम् । गुप्तिमनो-वाक्-कायानां क्रियते यत्र यजनैः ॥२६॥ ४ पवित्रा सचरित्रा च समृद्धा तत्र धर्मिणि । न्यायिनि दानिनि सर्वाऽप्युर्वराजनि राजनि ॥२७॥ प्रभोः प्रगयिनी कीर्तिः सुरा-ऽसुर-नरेश्वरान् । नमयामास तन्नासावधिज्यं विदधे धनुः ॥२८॥
किंबहुना? धान्यादिना जिन-इनः स तमोऽपहारं कुर्वस्तु येषु न करै विदधेऽङ्गितापम् । ८ धन्या जनाः प्रभुमहेषु च यैः सपुण्याः पीतः कुतूहलरसः स्मितपद्मनेत्रैः ॥२९॥
ऋषभपत्न्योसुमङ्गला स्वरूोण दृशोराहितमङ्गला । सुनन्दा च सदाऽऽनन्दा प्रभोः पत्न्यो बभूवतुः ॥३०॥ ४ स्वामी ताभ्यामनासक्त-मनाः स वुभुजे सुखम् । पारो भोगफलाम्भोधेः प्राप्यते कथमन्यथा ? ॥३१॥ १२४ अथाऽसंपूर्णषट्पूर्व-लक्षा देवी सुमङ्गला । दधेऽस्य गर्भ मौक्तिकं शुक्तिकेव पयोमुचः ॥३२॥
१ द्वितीयाचन्द्रस्य अतिवक्रवात् । २ पवने । ३ गो-रसाः दधि-नवनीतादिकाः, वाणीरूपाश्च । ४ गो-पालाः पृथ्वीपाला:, आभीराश्च । ५दानं मदः, ददनं च । सद्गतिः-प्रशस्तं गमनम्, सद्रोधश्च-गतेोधार्थखात-अथवा गतिः स्वर्गादिः।४ १६ गुप्तिनिषेधपक्षे गुप्तिः कारागृहम् । ७ तत असा ऋषभो न धनुः अधिज्यं विदधे-की- एव सर्वेषां वशीकरणात । ८ इनः । मूर्यः, पतिश्च । ९ कराः किरणाः, रोज-देया भागाश्च ।
poooooooo00000000000000000oooooooooo
M OOOcc0000000000000000000000000
Jain Education pleational
For Private & Personal Use Only
Rellbrary.org

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 346