Book Title: Pundrik Charitram
Author(s): Kamalprabhsuri, Bechardas Doshi,
Publisher: Mohanlal Girdharlal Shah Bhavnagar
View full book text
________________
हुण्डरीक - 8 कप्पं पाहुभिन्नं भणिमो संखेवओ सारं ॥ १४ ॥
|| 8 ||
४
कल्पं प्राभृतभिन्नं भणामः संक्षेपतः सारम् ॥ १४ ॥ पौण्डरीकी कथा श्रूयताम् -
अतश्च
विवेकलोचनार्कस्य श्रीनाभेयजिनेशितुः । धर्मधीरत्वशृङ्गारसुभगस्याद्यचक्रिणः ॥ १६५॥ शत्रुंजयस्य सिद्धाद्रेश्चरित्रैश्चित्तचित्रदा । पौण्डरीकी कथा पुण्या पुण्याय श्रूयतां जनाः ॥ १६॥ - ( युग्मम् )
सत्पण्डिताः
प्रसय सद्भिर्विद्वद्भिर्महारगुम्फे मनो निजम् । नैर्मल्याय निघातत्र्यं कतकक्षोदवले ॥१७॥
अयोध्या
अस्त्यsयोध्येति नगरी गरीयः संपदास्पदम् । याऽर्हन्नाथा नृत्यतीव देवगेहध्वजैर्भुजैः ॥१८॥ मणिवप्रस्फुरंद्धाम- नीरे प्रासादपद्मिनि । यस्याः प्रविष्टो मध्याह्ने हंसो हंस इवाबभौ ॥ १९ ॥ दानं प्रियवाक्सहितं ददतो वीक्ष्य सज्जनान् । मौक्यतो लज्जिता यत्र कल्पवृक्षास्तिरोऽभवन् ॥२०॥ मानयन्ति सदा पुत्राः पितॄन् यत्र पुरे भृशम् । इति प्रेक्ष्येव कामाऽर्थों धर्मं पीडयतो नहि ॥२१॥ ऋषभो भूमिपतिः - पौराश्चः -
१२
अर्हन् श्री ऋषभस्तत्र पाति भूमीपतिः प्रजाः । सुरा-सुरशिरोरत्नराजिनीरें। जितक्रमः ॥ २२ ॥ आचारचातुरीचारु विश्वं विश्वं चकार यः । स्रष्टेत्यवादि पुरुषोत्तम - नाभिभवो जनैः ॥२३॥
१ एकः श्रीशत्रुंजयकल्पः श्रीपादलिप्तसूरिणा संकलित- इति जैन ग्रन्थावल्यां दृटम् स एव अत्र अमेन ग्रन्थकृता स्मृत इति सुसंभवम् । २ अत्र धामानि नीराणि, प्रासादाः पद्मानि । ३ मूकभावात् । ४ कृतारा त्रिकक्रमः । ५ विश्वं समस्तम् ।
For Private & Personal Use Only
Jain Educationtemational
चरित्रम्
॥ ४ ॥
hinelibrary.org

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 346