Book Title: Pundrik Charitram
Author(s): Kamalprabhsuri, Bechardas Doshi, 
Publisher: Mohanlal Girdharlal Shah Bhavnagar

View full book text
Previous | Next

Page 8
________________ पुण्डरीक - दाता सख्यमितीव चक्रिकमलां जन्मद्वयस्याऽनुगां यो हृष्टां कृतवान् करोतु स जिनः शान्तिः प्रभां सप्रमाम् ॥ चरिणम्श्रीनेमिजिनः ॥२॥ ४ ८ १२ - गत्वोद्वाहमिषान्निजौजसगुणेनैवाऽष्टजन्मप्रियां मोहारेः प्रविमोच्य पाणिनिहिते दीक्षाऽभिधे भाजने । हस्तक्षालनवत् प्रदाय विमलज्ञानाम्बु सिद्धेः सुखं भोज्यं भोजितवान् स्वयं तु बुभुजे पश्चात् स नेमिः श्रिये ॥ ४॥ श्री पार्श्वजिनः यः पूर्व कमठस्य वृष्टिसमये नागेश्वरात् सोल्लसद् - देहो वृद्धिमयन् सुरद्रुम इवोत्सर्पत्फणापल्लवः । उन्मीलत्सुमना विनीलकिरणैः पत्रैरिव प्रावृतो जातज्ञानफलस्तदैव कुरुतात् पार्श्वः श्रियं पार्श्वगाम् ॥ ५॥ श्रीवर्धमानजिनः — - स्वामी श्रीत्रिशलोदरेऽतिलघुतां स्नाने पदप्रान्ततो मेरोर्नर्तनशिक्षणे च गुरुतां विश्वे निजां दर्शयन् । मातुर्गौरवमुच्चकैः कथितवान् यो गर्भयोगी जिनः सोऽस्तु ध्यानविवर्धमानमहिमा श्रीवर्धमानः श्रिये ॥६॥ श्रीगुरुः पुण्डरीकः Jain Educationtemational - आद्यं केवलरत्नकोशमचलं शत्रुंजयाख्यं जवाद् गत्वा यः प्रकटं विधाय विजितक्रोधादिशत्रुवजान् । योधेन्द्रानिव सन्मुनीन् विहितवानऽक्षीणलक्ष्मीयुतान् श्रीनाभेयनिदेशतः स गणराट् श्रीपुण्डरीकोऽवतात् ॥ श्रीगौतमो गुरुः अस्त्यक्षीणमहानसी मयि यथा लब्धिः स्वभोगावधिः स्यादेषाऽपि कदा तथेति मनसा ध्यात्वेव हस्तस्थिताम् For Private & Personal Use Only ww ॥ २ ॥ linelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 346