Book Title: Pundrik Charitram
Author(s): Kamalprabhsuri, Bechardas Doshi, 
Publisher: Mohanlal Girdharlal Shah Bhavnagar

View full book text
Previous | Next

Page 7
________________ 0000000000000000000000000000000000000000 ॥श्रीजैनी शारदा विजयते ॥ अर्हम् । श्रीपुण्डरीक-चरित्रम् श्रीरत्नप्रभसूरि-शिष्य आचार्यश्रीकमलप्रभविरचितम् । मङ्गलानि - इश्री-कीर्ती-श्वरता-ऽऽत्ममोदसदनं दुष्कर्मनिष्कन्दनं स्थैयौँ-दार्य-विवेकिताप्रमदनं सर्वाऽमरामोदनम् । स्फूर्जत्सप्तनयं सुहेतुनिचयं विज्ञातविश्वत्रयं पायात् पुण्यमयं सुमङ्गलमयं वो वाङ्मयं चिन्मयम् ॥१॥ श्रीप्रथमो जिनः - विश्वच्छायाविधायी सकलसुकविपुस्कोकिलाचवाचः संस्कुर्वन् मञ्जरीतिप्रभृतिचतुरतामञ्जरीस्वादानात्।। आकल्प स्थायिरूपोऽतुलरस-फलदःसद्विवेको रसालो येन प्रारोपितोऽसौ प्रथमजिनपतिर्यच्छताद् वान्छितानि॥ श्रीशान्तिजिनः - ४दत्तेऽल्पादपि सेवनान्निजतुलां पारापतस्यात्मनो देहेनाऽपि तदेष मे त्रिभुवनेश्वर्या जिनेन्द्रश्रियः । १ सप्त नयाश्चैतेः-नैगमः, संग्रहः, व्यवहारः, ऋजुमूत्रः, शब्दः, समभिरूढः, एवंभूतश्च । २ प्रवचनम् । ३ चितेः । ४. कारणात्-उपचारदृष्टया चिन्मयम् । ४ उच्चवाचः-उच्चा वाचः संस्कुर्वन् । ५ त्रिभुवनेश्वर्याः चक्रवर्तिश्रियाः। Pooooooooooooooooooooooooooococcouacamooo0000 Jain Educato International For Private & Personal Use Only w oainelibrary and

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 346