SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ OooooxốO पुण्डरीक-8 यतः বমি धर्मोपदेशे गुणसन्निवेशे चित्तप्रसादे शुचिशास्त्रवादे। अन्नं हि हेतुर्दुरिताब्धिसेतुर्दयं यतिभ्यः शम-सन्मतिभ्यः॥ उक्तं चः "तीहिं ठाणेहिं जीवा सुहदीहाउयत्ताए कम्मं त्रिभिः स्थानः जीवाः शुभदीर्घायुष्कतया कर्म पगरंति. तं जहा-पाणे नो अइवाइत्ता, नो मुसं प्रकुर्वन्ति. तद्यथा-प्राणान् नो अतिपात्य, नो मृषा: ४ वइत्ता, तहारूवं समणं वा फासुएणं, एसणिज्जेणं, उदित्वा, तथारूपं श्रमणं वा प्रासुकेन, एषणीयेन मणुन्नेणं, पीइकारणेणं असण-पाण-खाइम- मनोज्ञेन, प्रीतिकारणेन, अशन-पान-खादिम-8 8 साइमेणं पडिलाभित्ता भवइ-इच्चेहिं तीहिं ठाणेहिं स्वादिमेन प्रतिलाभ्य भवति-इत्येतस्त्रिभिः स्थान-8 ४जीवा सुहदीहाउयत्ताए कम्म पगरंति"। र्जीवाः शुभदीर्घायुष्कतया कर्म प्रकुर्वन्ति । ४ सुबाहुः श्रीमणाङ्गेषु चक्रे विश्रामणां सदा । तत्प्रभावेण चक्रेशाऽधिकवीर्यत्वमार्जयत् ॥४७॥ यतः४तपःपुषां ग्लानिमुपेयुषां यो जराजुषां देहमथो गुरूणाम् । विश्रामणाद्यः कुरुते बलाढय बलाधिक: स्यात् स कथं न विश्वे ? ॥४८॥ श्रीवज्रनाभोव्याचख्यो सुबाहं बाहमप्यथ । जाती पीठ-महापीठौ रोषेण कलुषान्तरौ ॥४९॥ १ उग्रं तपस्तपस्यन्तावप्येतो रोषतो मुनी। ईषन्मायायुती स्त्रीत्वं कोपार्जयतामुभौ ॥२०॥ OOOo9xxxxxxxxxxxxxxxxnxxoxox XOAN XOA XOAN १ अयं पाठः स्थानान्सूत्रे तृतीयस्थाने प्रथम उद्देशके (पृ० ११७ बाबू), २ श्रमणस्य इदम्-श्चामणम् । Jain Educatie International For Private & Personal use only wwodainelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy