________________
OooooxốO
पुण्डरीक-8 यतः
বমি धर्मोपदेशे गुणसन्निवेशे चित्तप्रसादे शुचिशास्त्रवादे। अन्नं हि हेतुर्दुरिताब्धिसेतुर्दयं यतिभ्यः शम-सन्मतिभ्यः॥
उक्तं चः
"तीहिं ठाणेहिं जीवा सुहदीहाउयत्ताए कम्मं त्रिभिः स्थानः जीवाः शुभदीर्घायुष्कतया कर्म पगरंति. तं जहा-पाणे नो अइवाइत्ता, नो मुसं प्रकुर्वन्ति. तद्यथा-प्राणान् नो अतिपात्य, नो मृषा: ४ वइत्ता, तहारूवं समणं वा फासुएणं, एसणिज्जेणं, उदित्वा, तथारूपं श्रमणं वा प्रासुकेन, एषणीयेन
मणुन्नेणं, पीइकारणेणं असण-पाण-खाइम- मनोज्ञेन, प्रीतिकारणेन, अशन-पान-खादिम-8 8 साइमेणं पडिलाभित्ता भवइ-इच्चेहिं तीहिं ठाणेहिं स्वादिमेन प्रतिलाभ्य भवति-इत्येतस्त्रिभिः स्थान-8 ४जीवा सुहदीहाउयत्ताए कम्म पगरंति"।
र्जीवाः शुभदीर्घायुष्कतया कर्म प्रकुर्वन्ति । ४ सुबाहुः श्रीमणाङ्गेषु चक्रे विश्रामणां सदा । तत्प्रभावेण चक्रेशाऽधिकवीर्यत्वमार्जयत् ॥४७॥
यतः४तपःपुषां ग्लानिमुपेयुषां यो जराजुषां देहमथो गुरूणाम् । विश्रामणाद्यः कुरुते बलाढय बलाधिक: स्यात् स कथं न विश्वे ? ॥४८॥ श्रीवज्रनाभोव्याचख्यो सुबाहं बाहमप्यथ । जाती पीठ-महापीठौ रोषेण कलुषान्तरौ ॥४९॥ १ उग्रं तपस्तपस्यन्तावप्येतो रोषतो मुनी। ईषन्मायायुती स्त्रीत्वं कोपार्जयतामुभौ ॥२०॥
OOOo9xxxxxxxxxxxxxxxxnxxoxox
XOAN XOA XOAN
१ अयं पाठः स्थानान्सूत्रे तृतीयस्थाने प्रथम उद्देशके (पृ० ११७ बाबू), २ श्रमणस्य इदम्-श्चामणम् ।
Jain Educatie
International
For Private & Personal use only
wwodainelibrary.org