________________
चरित्रम्
पुण्डरीक-४ सुनन्दाऽपि हृदानन्दा प्रभुसेवाप्रभावतः । बभार गर्भ सद्धर्म-मदभ्रं भव्यधीरिव ॥३३॥ ॥६॥ अन्यदा निशि संसुप्ता साऽथ देवी सुमङ्गला । चतुर्दश महास्वप्नान् दर्शाऽऽमोददायिनः ॥३४॥
, गजो-क्ष-सिंह-लक्ष्मी-लक्-चन्द्रा-ऽर्क-कलश-ध्वजाः। पद्माकर-विमाना-ऽब्धि-रत्नपुञ्जा-ऽग्नयश्च ते ॥३५॥४ स्वप्नान् स्वबुद्धावास्थाप्य सा प्रवुद्धा महासती। प्रभाते सप्रभा प्रष्टुं प्रमोदात् प्रभुमभ्यगात् ॥३६॥ ४ कराभ्यां क्रान्तहस्तीन्द्रं मृगेन्द्र सान्द्ररोचिषम् । दृष्ट्वा सो (स्वो) त्संगगं स्वप्ने सुनन्दाऽप्यत्र साऽऽययौ ॥३७॥ ४ तयोः स्वप्नान निशम्याऽऽह स्वामी कोमलया गिरा। देवि! स्वप्नप्रभावात ते चक्री पुत्रो भविष्यति ॥३८॥ ४ सुमङ्गला पुन: प्राह मत्सुतः कर्मतः कुतः। भविष्यति स चक्रेशः प्रसद्यदं वद प्रिय ! ॥३९॥ ८ जगाद जगदीशोऽथ ज्ञानत्रयपवित्रवाक । युवाभ्यां स्थिरचित्ताभ्यां देव्यो! संभ्रूयतां वचः ॥४०॥
___ऋषभपुत्रपूर्वभवाः४ क्षेत्रे महाविदेहाख्ये नगरी पुण्डरीकिणी । वज्रसेनाऽहतस्तत्र पुत्राः पञ्चाऽभवन्नमी ॥४॥ ४ वज्रनाभस्तथा बाहुः सुबाहुः पीठसंज्ञकः। महापीठश्चेति सुता आद्यश्चयभवञ्चिरम् ॥४२॥ कियत्यपि गते काले संसाराऽसारताविदः। वज्रसेनजिनस्याऽन्ते तपस्यां ते समासदन ॥४३॥ गणेश्वरपदे प्राप्त वज्रनाभो महामुनिः। अहद्भक्त्यादिभिः स्थानस्तीर्थशत्वमुपार्जयत् ॥४४॥ बाहुबहुभ्यः साधुभ्यो भक्तं भक्तिभराद् ददत् । आर्जयच्चक्रवर्तित्वं महाभोगविभूतिदम् ॥४५॥
१ अदभ्रम्-संपूर्णम् ।
Joooooxxx xxx
000000000000000000000000000000
0000000000
Jain Educatie international
For Private & Personal use only
ww Cainelibrary.org