________________
Doorn
चरित्रम्
पुण्डरीक-8 वश्यपश्चेन्द्रियाः पश्च-नमस्कृतिकृतोऽथ ते। यतिनः कृतिनः पञ्च संप्रापुः पश्चतां सुखात् ॥५१॥
जीवः श्रीवज्रनाभस्य च्युतः सर्वार्थसिद्धितः । मरुदेवोरेऽभूव-महं नाभिनृपात्मजः ॥२२॥ बाहोः पीठस्य जीवो नु च्युत्वा तस्माद् विमानतः। त्वत्कुक्षावागतौ देवि ! सांप्रत युग्मरूपिणी । महापीठः सुबाहुश्च भोगान् भुक्त्वा च्युतौ ततः । संजातो युग्मरूपेण सुनन्दाकुक्षिकन्दरे ॥५४॥ सुनन्दा न्यगदन्नाथ ! महापीठ-सुपीठयोः। जातं मायाफलं स्त्रीत्वं किं भावि नु तपाफलम् ? ॥२५॥ स्वामी जगाद हे देवि ! महानन्दप दम् । लप्स्येते केवलित्वं तौ महापीठ-सुपीठको ॥२६॥ १ एवं सुकोमलं स्नेह-सहितं मधुरोज्ज्वलम् । स्वामिनो गो-रसं पीत्वा ते प्रीते जग्मतुहम् ॥२७॥ 8 ऋषभपुत्रादिजननम्8 अथो सुमङ्गला युग्मं सुषुवे मुखवेश्महृत् (?) । महौजा भरतपुत्रस्तत्र ब्राह्मी च पुत्रिका ॥१८॥ ४सुनन्दापि ततोऽसूत यमलं विमलं रुचा। तत्र बाहुबलिः पुत्रः सुन्दरी चैव पुत्रिका ॥२९॥ ४ अथो एकोनपश्चाशत्-पुत्रयुग्मान्यजीजनत् । प्रभूतभाग्यसंभूतमङ्गला सा सुमङ्गला ॥३०॥ ४ तेषां नामानि:४ काबेर-कीर-काश्मीर-काम्बोज-कमलो-कलाः। करहाट-कुरुक्वाण-कैशिकक्रथ-कोशलाः ॥६॥ ४कारू-केशका-रूष-कच्छ-कर्णाट-कीटकाः। केकि-कोल्लगिरी-कामरूप-कुङ्कण-कुन्तला ॥३२॥ कलिङ्ग-कलकूटी च केरलः कलकण्ठकः । खर्परः खस-खेटौ वा गोप्या-ऽङ्गो गौड-गाङ्गको ॥३३॥
१ मृत्युताम् ।
xxxxxxxxxxxxóOoOo
comroooooooooooWOOC000000000000000000
॥८
॥
Jain Educatid international
For Private & Personal use only
Mayelinelibrary.org