SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ - पुण्डरीक-ज्ञानद्धि प्रथम प्रदाय सुयतिव्यूहाय यो भुक्तवान् स खामी मम गो-तमोऽपहरतु श्रीगौतमोऽयं गुरुः ॥८॥ ४ चरित्रम्. श्रीअतिमुक्तको मुनिः - येन नारदमुनेः पुरः पुरा सिद्धतीर्थमहिमा महाद्भुतः। कीर्तितः सुकृतकीयलंकृतः सोऽतिमुक्तकयतीश्वरोऽवतात्।। 8 श्रीसूरीन्द्राः - यः पञ्चधाऽऽचारविशेषितश्रीरवाप्तसिद्धान्तसमुद्रपारः। सरीन्द्रवर्गोऽस्तु सुबोधिरत्नभरप्रदो ज्ञानरुचाग्रदीपः॥४ B ग्रन्थकर्तुरात्मलाघवम् - 8 पुण्डरीकचरित्रस्य प्रोज्ज्वलस्य विलोकने । मार्तण्डमण्डलस्येव स्वल्पदृष्टिः क्षमोऽस्मि किम् ? ॥ ११ ॥ 8 मुनिप्रेरणया प्रवृत्तिः - 8 मुनीनां पितृतुल्यानां वाक्यालम्बनतोऽथवा । करिष्यामि पदोच्चारान् बालः स्वल्पवलोऽप्यहम् ॥ १२॥ ४ 8 तथाच - शत्रुजयमाहात्म्ये पूर्वाचार्याः - सिरिसत्तुंजयगिरिवर-माहप्पं भद्दबाहुणा रइअं। श्रीशनुजयगिरिवरमाहात्म्यं भद्रबाहुना रचितम् ॥8 ४ तत्तो य वयरसामी उद्धरह इह समासेण ॥१३॥ ततश्च बज्रस्वामी उद्धरति इह समासेन.॥ १३ ॥ 8 तं इह पालित्तणं उद्धरिअं गिरिवरिंदरुंदाओ। तद् इह पादलिप्तेन उद्धृतं गिरिवरेन्द्ररौद्रात् । १ गोः वाण्याः, तमः-अज्ञानम्-गो-तमः । २ "रुंदो विउल-मुहलेसु"-(दे० स०व०) इति देशीनाममालावचनाव 8. अत्रत्यो रुंद-शब्दो विपुलार्थः, स च रौद्रशब्दप्रकृतिक इति । 0000000000000000000000000000000000000 0000000000000000000000000000000000000000000000000 Jain Educatintamahonal For Private & Personal use only wwwxuinelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy