Book Title: Pravrajyavidhankulakam
Author(s): Pradyumnasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 11
________________ श्री प्रस्तावना प्रव्रज्याविधाने ॐ42355661 परीषहोपसर्गाश्च, सह्याः किं बहुनाऽथवा । धार्याऽष्टादशशीलाङ्गसहस्री दुर्वहा सदा ॥ १८५ ।। मरुद वस्त्रेण धार्योऽयं, तार्या गंगा विलोमतः । जेयमेकाकिना सैन्यं, मेरुस्तोल्यस्तुलाधृतः ॥ १८६ ॥ राधावेधो विधेयोऽसावगृहीतः पुरा कचित् । निरन्तरं ग्रहीतव्यो जगत्रयजयध्वजः ॥ १८७ ॥ कुलकानुकरणं-भगवाद्भिः श्रीहरिभद्रसारिभिः कुलकमभव्यस्वरूपोपदर्शकमादौ कृतं, तदनु श्रीअभयदेवसूरिभिश्चन्द्रगच्छ. मंडनैर्वन्दनकुलकादीनि कृतानि, तदनुकरणेन कैश्चित् पूर्वसूरिभिः प्रव्रज्याविधानाभिधमेतत् कुलकमकारि, यद्यपि श्रीमत्प्रद्युम्नसूरिमिरपि नैतत् कुलककारीणामैतिह्यमुपलब्धं तेन 'प्राच्यसाधुप्रवरविरचिते' इति प्रोचुः ते तथापि श्रीमद्भिः प्रद्युम्नसूरीणां पितृ || व्यगुरुभिः श्रीपरमानन्दसूरिभिः एतत्कुलकानुकारेण संस्कृते प्रव्रज्यास्वरूपमात्रप्रदर्शनपरं कुलकं कृतं, एतच्च श्रीईयोपथिकीषट्त्रिंशिकायां मुद्रितमपि भव्यावबोधाय दर्शनीयतामेति, तच्चेदम् त्वं धन्योऽसि महात्मन् ! येनासौ पारमेश्वरी दीक्षा । लब्धा सम्प्रति यदसावतिदुष्प्रापाऽऽगमेऽभिहिता ॥ १॥ तथाहिपञ्चन्द्रियत्वनृत्वाऽऽर्यदेशकुलकल्पताऽऽयुषां भावे । सद्गुरुसंगश्रवणश्रद्धासु च सर्वविरतिः स्यात् ॥२॥ तदिमां चिन्तामणिका| मधेनुकल्पद्रुमोपमा लब्ध्वा । दीक्षां क्षणमपि कार्यों न हि प्रमादस्त्वया तस्याम् ॥ ३ ॥ ग्रहणाऽऽसेवनशिक्षाविषये यतितव्यमविरतमिदानीम् । धर्मतरुमूलकन्पे विनयेऽभिरतिर्विधातव्या ॥ ४ ॥ पञ्चमहाव्रतरत्नानि नित्यमेवानुशीलनीयाणि । षधि. जीवनिकायो हि रक्षणीयः स्वजीववत् (इव) ५॥ वाक्यं मृषा न वाच्यं परपीडाहेतुकं च सावधम् । नैवादत्तं स्तोकमपि वस्तु परकीयमादेयम् ॥ ६ ॥ चरणीयं ब्रह्मवतमनघं श्रीस्थूलभद्रमुनिनेव । मूर्छापरिग्रहोऽपि च वरिहार्योऽनेकदोषनिधिः ॥ ७ ॥ उRSANASACRUGROCEARH

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 278