Book Title: Pravrajyavidhankulakam
Author(s): Pradyumnasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
श्री
प्रस्तावना
प्रव्रज्याविधाने
॥
८
॥
वस्तुतः । विश्वाल्हादनठक्कुरान्वयगुरुर्मत्या सतां संमतः, सूरीणां सुकवित्वशोधनविधौ प्रद्युम्नमूरिः कविः ॥ ४॥ वर्षे वारिधि
पक्षयक्षगणिते ( १३२४) श्रीवर्धमानस्थितश्चक्रेऽमुं प्रथमं लिलख तु जगच्चन्द्रः सुधीः पुस्तके । प्राग्वाटान्वयमन्त्रिबाहड. सुतश्रीगणिगस्याङ्गजौ, ग्रन्थार्थे रणमल्लसेगसचिवौ स्वं प्रार्थयेतां गुरुम् ॥५॥ यावद् ग्रन्धरथाश्चतुर्दशशती श्रीहारिभद्रा इमे, वर्तन्ते किल पारियानिकतया सिद्ध्यध्वयानेऽङ्गिनाम् । तावत्पुष्यरथः स एष समरादित्यस्य मन्निर्मितः, संक्षेपस्तदनुस्तवः प्रचरतु क्रीडाकृते धीमताम् ॥६॥ यस्मिश्चक्राणि रत्नत्रिवयमृषिगृहिश्रेयसी चोद्धियुग्मं, कारुण्यं स्थालमुच्चैरितरयमचतुष्काष्ठिकागाढवद्धम् । संवेगस्वच्छ भावी शिखरकलशको शुद्धबुद्धिः पताका, साधुश्राद्धौ च धुर्यों जयतु शमयुतः स्यन्दनः सैष शास्त्रम् ॥७॥ ___अत्रत्यं श्रीदेवानन्द शिष्यश्रीकनकप्रभाशिष्यकः। समरादित्यसंक्षेपकर्ता वृत्तिमिमां व्यधात् ॥१॥ वादीन्द्रदेवसूरेशे श्रीमदनचन्द्रगुरुशिष्यः प्रथमादर्शेऽदर्शयदेनां मुनिदेवमुनिदेवः ॥२॥ श्रीप्रव्रज्याविधानप्रकरणतिलकस्यास्य वृति विधाय, प्राप्त किञ्चिन्मया यत् सुकृतमकृतकं योगशुद्धया विशुद्धम् । तेनायं भव्यलोको भवतु भवभवभ्रान्तिशीतोपशान्ती,धर्मे जैनेन्द्रधर्मे विशदलविशदस्वान्तवृत्तिप्रवृत्तिः ॥३।। किञ्च-आकिञ्चन्यवतापि याचकजनो येन स्वतुल्यः कृतः कारुण्यं विविधोपसर्गजनकेऽप्युचैब्रुवे दुर्जने । एकेनाप्याखिला परीपहचमूः साऽपि द्रवाद् द्राविता, श्रीसिद्धार्थनरेन्द्रनन्दनजिनोऽव्यादः स वीरस्त्रिधा ॥ ४ ॥ श्रीद्वीरजिनेन्द्रस्य, विबुधानां सदास्पदम् । सुधर्मायाः सधर्मा श्रीसुधर्माऽभृद्गणाधिपः ॥ ५॥ अनम्बूकृतवाग्जम्बूस्तस्य शिष्यः प्रशस्यधीः। नान्योऽस्मान्मुक्तिकामिन्या, कामितोऽस्मिन्ननेहसि ॥ ६ ॥ जम्बूकथाप्रबंधैर्यः, स्तेनो न्यायेन संयतः। सोऽभूत्तत्प्रभवः पूर्वप्रभवः श्रुतकेवली ॥७॥ शय्यम्भवो भवोदन्वत्तारणे तरणीनिभः। दशवैकालिकग्रन्थं, निग्रन्थोऽपि
AAREKAROKAR
॥
८
॥

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 278