Book Title: Pravrajyavidhankulakam
Author(s): Pradyumnasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 13
________________ प्रस्तावना श्री राधावधं विधाय नन्वेषा । इत्यादिभिरुपमानैः सुदुष्करा भवति जिनदीक्षा ॥ २४ ॥ अथवेयं प्रवज्या सुदुष्करा भवति कातरनराणाम् । वीराणां मोक्षसुखाभिलाषिणां हन्त सुकरैव ॥२५॥ अपरं च सर्वमपि धर्मकृत्यमिह भावतः कृत विधाने है सफलम् । स्यादिति भावविशुद्ध्या परिपाल्याऽसौ सदा भद्रैः ॥ २६ ॥ इति दीक्षाविधिमेनं यो भव्यजनः करोति भावेन । 3 स भवेत्परमानन्दः सूरिः सज्ज्ञानचारित्रः ।। २७ ।। अथ तस्मिन्नेव भवे भवान्तरे वा मनुष्यसंबद्धे । हत्वा मोहं लब्ध्वा च ॥७॥दा केवलं शिवपदं लभते ॥ २८ ॥ इति प्रव्रज्याविधानं समाप्तम् ॥ किंच-यान् पद्मचन्द्रमरीन् श्रीमन्तः समरादित्यसंक्षेपे 'कूवडग्रामविश्राम' इति प्रोच्यास्तीपुस्तच्छिष्याः श्रीलक्ष्मचन्द्राः | अनेककुलकानां श्रीसर्वज्ञाष्टकादीनां फिसूत्राणि चक्रुः, यानि च त्रयोदशशताब्दीयताडपत्रानुसारेणेर्यापथिकीपट्विशिकायां नमुद्रितानि, तदनुसारेणानुमातुमिदमहं यदुत प्रत्नकाले विशेषेण कुलककृतौ प्रवृत्तिरभूदिति ॥ टीकाकृत्पारंपर्यादि-यद्यपि श्रीमद्भिः समरादित्यसंक्षेपे आख्यायि गुरुपारंपर्य परं तत् श्रीमद्भयश्चंद्रप्रभाचार्येभ्यः पुरस्ता. 18| देव, अत्र तु श्रीमन्महावीरप्रभोरारभ्य तदुक्तं, उभयमपि पारंपर्यमेवं - । संक्षपोक्तम्-चन्द्रप्रभः प्रभुरभूदिह चन्द्रगच्छ, तस्माद् गुरुश्च समयूपुरिपद्रदेव्याः। श्रीमान् धनेश्वर इति प्रथितोऽस्य शिष्यः, श्रीशान्तिप्रिरिति तस्य च देवभद्रः ॥ १ ॥ अक्षावलिप्रवरपुस्तकमीचहश्वताम्बुजस्वरविपश्चि करे यदीये । शब्दानुशासनविर|श्चिरितः स देवानन्दप्रभुः पुरुषरूपगिरीश्वरोऽभूत् ।। ३॥ श्रीरत्नप्रभदेवानन्दौ कनकप्रभः प्रभुश्चास्मात् । श्रीपरमानन्दविभोर्जय| सिंहः मूरिहदियाय ॥३॥ शिष्यः श्रीकनकप्रभस्य सुकविः श्रीवालचन्द्रानुजो, ज्यायाञ् श्रीजयसिंहतः प्रतिभया श्रीवस्तुपाल SPECIRECORECORR CIRCRRCAAAAEES O ००

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 278